Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 296
________________ सिरिचंदरायचरिए चउत्थो उद्देसो ॥२४॥ एव आणंदं अणुभवेइ, नियसवक्कीए रूवमईए कीलणटुं खणमेत्तं तं न समप्पेइ । रूवमई तं मग्गेइ, तइआ तिलगमंजरी सगव्वं वएइ-नियपिउणो गेहाओ तुं पि कहं न मग्गावेसि ?, सिणेहनिम्भरेण मम पिउणा एसा पक्खिणी पेसिआ, तुव वि नियजणगसमीवम्मि तम्मग्गणम्मि किं लज्जा होइ ? । तिलगमंजरीए तहाविहं कक्कसवयणं सोच्चा विसण्णमाणसा रूपमई सरलसहावा तइआ 'रोसो कज्जविणासगरो' त्ति वियाणित्ता रोसं न कासी । अह अन्नया रूवमई तारिसं सारिगं अहिलसंती अप्पणो पिउणो उवरि पत्तं पेसित्था । मंती वि पुत्तीए दलं वाइऊण 'सवक्कीनिमित्तेणं इमं पत्तं लिहिअं' ति निण्णेइ, तओ तेण वण-गिरिनयरुज्जाणप्पमुहाणेगपएसा विलोइआ, किंतु तारिसरूवाइगुणजुत्ता पक्खिणी कहिं पि न उवलद्धा । तो खिन्नचित्तेण चिंतिअं-जइ एण्हिं पक्खिणि न पेसिस्सं तइया मम पुत्तीए भिसं दुक्ख भविस्सइ, तओ जत्तसएहिं पि तीए मणोरहो पूरियव्वो त्ति चिंतमागेण तेण एगा सारिगासरिसा कोसीजाईआ नीलवण्णा काई पक्खिणी समासाइआ, तं च सुवण्णपंजरम्मि निहेऊण सो नियमुयाए पेसेइ । सा वि नियपिउणा पेसि मुंदरागिई पक्खिणि दट्टणं अईव आणंदं पावित्था, तं पंजराओ बाहिरं निक्कासिऊण अंकम्मि अ निवेसिऊण रमावेइ, तं च पालिउं एग पुरिसं निउंजेइ, मयं पि तीए रक्खणम्मि सुठुत्तणेण सइ सावहाणचित्ता हवेइ । एगया दासी तीए सरूवं तिलगमंजरीए आइक्खेइ, तं सोच्चा तीए बहुओ रोसो समुप्पण्णो । तीए चिंतिअं-मइ असूयं धरती एसा नियपिउहराओ इमं पक्खिणिं आणावेसी । 'अहो ! सवक्कीए पउत्ती विलक्खणा विज्जइ, जो इमाओ सुहाभिलासिणीओ वि ईसाजलिआओ इक्किक्काए १. आचष्टे । २. निजपितृगृहात् । ॥२४४॥ For Personal & Private Use Only Jan Education inte |www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318