Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 315
________________ सिरिचंदरायचरिए ॥२६३॥ Jain Education Interna बंभचेरगुतीहिं विस्रुद्धसीलो विमल - गिरिवरं फरिसेइ सो चंदनरवइव्व पेरमसंत सुहारसासायणपरो हवइ । चंदस्स पयडभावो सत्तुवहो य गमणं च आभाए । संजमगहणं सिवपय- लाहो कहिया चउत्थम्मि ॥ १८७॥ पसत्थी एवं निम्मलसीलो-वरिं चरितं हि चंदरायस्स । सोच्चा तहा सुसीले जत्तो भविएण कायव्व ॥ १ ॥ एवं चंद निवइणो, निम्मलवर गुणगणे हि गाइत्ता । भव्वाण सीलरयणे, मए सुसिक्खा वरा दिण्णा ॥ २ ॥ एयं चरियं सोच्चा, उवहसियव्वं न केण विबुहेण । इह जाया जा खलणा, बुहसिट्ठा तं विसोहंतु || ३ || एत्थ न पयलालित्तं, उत्तमकविसारिसी न पयरयणा । मंदमइबोहणदूं, तह वि मम उज्जमो सहलो ॥ ४ ॥ सोआ भवइ पवित्तो, जझ्या गुणगाणओ सुपुरिसाणं । तइया तस्स पणेआ, कहं न होज्जा पवित्तयमो ! ॥ ५ ॥ सिरिसेणसूरिराओ सपरसमयरयणरासिपारीणो । आसी जिणवरसासण - पहावगो तवगणाहिवई || ६ || उज्झायकित्तिविजओ, संजाओ तस्स पंडिओ सीसो । तस्स सिरिमाणविजओ, सीसो कइसेहरो जाओ ॥ ७ ॥ सीसो उ रूवविजओ, संभूओ तस्स नाणलद्धिजुओ । तस्स वि सीसप्पवरो, मोहणविजओ बुहो जाओ || ८|| तेण विबुहेण रम्मो, रासो सिरिचंदरायनिवइस्स । भवियहियय - मोअगरो, ललियपयालंकिओ रइओ ।। ९ ।। सिरिथंभतित्थनयरे, रइयं रासाणुसारिचरियमिमं । थंभणपासकिवाए, आससिसूरं जए जयउ ॥ १० ॥ सिरिणेमिसूरिरायं, पगुरुं पणमामि घोरबंभवयं । पोढप्पहारवकलियं, तवगच्छ्गयणसहस्सकरं ॥ ११ ॥ १. परमशान्त - सुधारसास्वादनपरः । २ श्रोता । For Personal & Private Use Only + चउत्थो उद्देसो ॥२६३॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318