Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 302
________________ सिरिचंदरायचरिए ॥२५०॥ Jain Education Intern अह मुणिसुव्वयतित्थयर देसणासुहापाणेण नियपुव्वभववृत्तंतसवणेण य भवविरत्तमणो इंदियविसयगणे विसोवमे मण्णंतो रहंसि गुणावलिं पेमलालच्छि च आहविऊण नियाभिप्पायं निवेएइ 'हे पियाओ ! जिणिदरदेसणाए पडिबुद्धो अहं सिरिमुणिसुव्वयसामिणो चरणंतिगम्मि भवरोगविणासणोसहिरूवं संजमं गिहिस्सं, दुक्खमओ एसो संसारो, वुत्तं च जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य । अहो ! दुक्खो हु संसारो, जत्थ ' की संति जंतूणो ॥ १४०॥ संसारो दुहहेऊ, दुक्खफलो दुसहदुक्खरूवो य । न चयंति तं पि जीवा, अइबद्धा "नेहनिअलेहिं ॥ १४१ ॥ जिणवयणसुहासित्तं मज्झ माणसं रज्जसुहकामभोगाईसुं तितिं न पावेइ, अण्णं च-रूवं असायं जीवियं च विज्जुलयाचंचलं, संझाणुरागसरिसं खणरमणीअं च तारुण्णं, गयकण्णचंचलाओ लच्छीओ, तिसचावसारिच्छं च विसयसुहं जाणिऊण तेसु मम पमोओ न हवइ, अहुणा सुहज्झाणनिमग्गा मम चित्तवित्ती उदासीणभावं पावेइ, पाणीणं आउसं अंजलिगयजलं पिव खणे खणे झिज्जर, उदगबुब्बुयव्व खणेण य विलयं जाएइ, संरक्खिज्जमाणं पि इमं सरीरं छिछइनारिव्व निच्चं अविस्सणीअं अस्थि । ससंकवयणाओ ! मंससोणियकद्दमेण विरइअहडपिंजरभित्तिगं, सिराकट्ठेहिं मंडिय-उवरिभागं, केसतिणच्छाइअं, सासूसास-त्थंभग्गुतंभिअं, सिणाण-विलेवणाईहिं सक्कयं पि खणविणसिरं देहकुडीरं निरंतरं असणपाणाईहिं पूरिज्जमाणं अपुण्णं १. क्लिश्यन्ते । २. स्नेहमिगढैः । ३. उदकबुदबुदवत् । ४ असतीनारीवत् । ५. अविश्वसनीयम् । ६. श्वासोच्छवासस्तम्भानोतम्भितम् । ७. संस्कृतम् । For Personal & Private Use Only चउत्थो उसो ॥२५०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318