Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 305
________________ सिरिचदरायबर ॥२५३॥ Jain Education Inter अणिच्चाई सरीराई, विवो नेव सासओ । निच्चं संनिहिओ मच्चू, कायव्वो धम्मसंगहो ॥ १५०॥ दुलहो पुण जिणधम्मो, तुमं पैमायागरो सुहेसी य । दुसहं च नरयदुक्खं, कह होहिइ तं न याणामो ॥ १५१ ॥ लोगे सारो धम्मो, धम्मंपि य नाणसारयं विंति । नाणं संजमसारं, संजमसारं च निव्वाणं ॥ १५२ ॥ इअ जगप्पहुदेसणासुहारसपाणेण ताणं वेरग्गभावो अहिगयरं वुड्ढित्तणं पत्तो । सक्काइणो देवा अवि चंदरायं भिi पसंसिरे । तओ गुणसेहरराइणो चंदरायनंदणा सिरिमुणिसुच्वयं तित्थयरं पत्येइरेभयवं !"सिवसुहाहिलसिराणं अम्ह पिअरप्पमुहाणं चारित्तपयाणाय किवं कुणिज्जसु । सिरिजिणीसरदेवो एवं मुणे चैव - 'जहा कंसभायणम्मि जलबिंदवो न ठाइरे, तहेव एहि चंदरायस्स चित्तम्मि विसयरागो ठाउं नसक्के, तह वि दिखादिढयरपालण चंदरायं नियसमीवम्मि आहविऊण साहेइ - 'चंदनरेस ! तुं संजमहणाय उज्जओ सि, तं वरं, परंतु संजमग्गहणं अईव दुक्करं वट्टे, तं तु खग्गधारासरिसं अस्थि, महाकद्वेण तहिं गमिज्जइ, मयणमइअदंतेहिं लोहचणगचव्वणमिव तह य वालुगाकवलणं पिव कसायचागप वसग्गासह अव दुक्करं अस्थि । वृत्तं च कसाया जास नोच्छिन्ना, न सिया मणनिग्गहो । इंदियाई न गुत्ताई, पव्वज्जा तास निष्फला ॥ १५३ ॥ अन्नाणं खलु कट्टं, कोहाईओ वि सव्वपावाओ । जेणावरिआ लोगा, हियाहियं नेव जाणंति ॥ १५४ ॥ पुणो असुहज्झाणजोगेण जइया वयगिरिवरसिहराओ जीवाणं पडणं होज्जा तइया ताणं कथ वि १. प्रमादाकरः । २. शिवसुखाभिलाषिणाम् । ३. मदनमयदन्तैः । For Personal & Private Use Only 5 3 चउत्थो उद्देसो ॥२५३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318