Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 303
________________ सिरिचंद चउत्थो उद्देसो रायचरिणत ॥२५॥ पिव रित्तं चिय जायइ, पुण्णम्मि अवहिम्मि खणमेत्तं पि तं न चिट्ठइ, तारिसाथिरपत्तसरिच्छकायानावाए अपारभवपारावारो कहं तीरिज्जइ ?, देहजीवसंजोगो अणंतक्खुत्तो जाओ, तह वि तत्तनाणविमुहा पाणिणो जहस्थियलाहं न लहेइरे, एयम्मि भवसायरम्मि गैहिलविलयामत्थयत्थिघडव्व सव्वं पयत्थजायं अथिरं विज्जइ, तह इह य संसारम्मि पाणिणो भूरिपरिस्समेण मणि-माणिक्क-मोत्तिय-रज्ज-भूमि-कलत्त-पुत्ताइसामिद्धिं लहेइरे, तह वि तं सव्वं इहच्चिा चिट्ठइ, सद्धिं कि पि न आगच्छेइ, जीवो एसो एगागी रित्तहत्थो भवंतरं वच्चेइ, धम्मो एव जीवस्स सरणं सिया, वुत्तं च जयसिरिवंछियसुहए, अणिद्वहरणे य तिवग्गसारम्मि । इह- परलोयहियटुं, सम्मं धम्मम्मि उज्जमेह ॥१४२॥ धम्मो बंधु सुमित्तो य, धम्मो य परमो गुरू । मुक्खमग्गपवन्नाणं, धम्मो परमसंदणो ॥१४३॥ जिणधम्मोऽयं जीवाणं, अपुब्बो कप्पपायवो। सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥१४४॥ अथिरेण थिरो समलेण निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ, धम्मो ता किं न पज्जत्तं । ॥१४५॥ एवं संसारसरूवं वियाणित्ता मे माणसं उव्वेगीभूअं, संसारवासो य मम न रोएइ, तम्हा अहुणा में अणुजाणेह, तइया अहं भवरोगपसमणोसहं चरितं गिण्हामु, दुव्वार-रागाइ-वेरिनिवारिणो परुवयारिक्कपरस्स वीयरागस्स भगवओ तित्थयरस्स वयणेसुं परिपुण्णा मज्झ सद्धा जाया अत्थि, एहि जाव मम जम्मो निप्फलो गओ, अओ तुम्ह अणुण्णा जइ सिया तइया अहं चारित्तं पवज्जेमु, को बुहुविखओ मुहसमीवत्थि सुहासरि १. भवपारावारो-भवोदधिः । २. पहिलवनिता- ३. अय॑ते । ॥२५॥ Jan Education Intel For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318