Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 301
________________ सिरिचंदरायचरिण चउत्थो उहेसो सा" इअ पसिद्धिमावण्णा । पुव्वजम्मम्मि रुखमईए समीवम्मि कोसीरक्खगस्स बलं निष्फलं गयं तह वीरमईए सन्निहिम्मि तव्वयणं अणुसरंती गुणावली भत्तूरक्खणम्मि अचयंती रुयंती तह वीरमईकयकुक्कुडसरूवं तुमं पेक्खंती भिसं दुहिआ होत्था । रूवमइदासीए कोसीपक्खिणी मच्चुकालम्मि नमुक्कारदाणेण 'निज्जामिया तन्नेहेण इह जम्मणम्मि सिवमाला कुक्कुडं समाणेऊणं पेमलालच्छीए समप्पित्था, तीए वि सो अप्पव्व रक्खिओ । एवं सुरासुरमणुअसेविअपायपउमेण जगणाहेण उवदंसियं नियनियपुव्वभवसरूवं निसमिऊणं चंद ॥२४॥ हा सव्वे पडिवाह गणाहस्स चरणसरावलद्धे वि जइ अह परमुवयारकारिणो तिलोगणाहस्स चरणसरोयं आसाइत्ता सिरकयकरंजली चंदराओ भत्तिबहुमाणपुरस्सरं जिणिदं नमंसिऊण विष्णवेइ-नाह ! तुम्हारिसे तारगे लद्धे वि जइ अहं भवसागरपारगो न भविस्सामि तइया पच्छा मम अण्णो को आहारो ?, तिलोगदिवागर ! संसारभय-उत्तसिअस्स मम तुम्हेच्चयचरणसरोअं सरणमत्थु, भत्तिभरविणमिरं मं अप्परं मण्णिऊणं भवया अहं न कयावि उवेक्खियव्यो, 'मयमत्तगया जलपूरं दणं आयड्ढणभयाओ निवट्टेइरे, तर्हि जलपुरम्मि संमुहं चलंते मच्छाइणो जलं 'निए त्ति किं न मण्णेज्जा ?, तम्हा जगप्पहू ! मइ दयं विहेऊण बहुअदुक्खभरभरिअभवजलहितो में समुद्धराहि । तिलोक्कगुरू जिणीसरो साहेइ-देवाणुप्पिय ! जइ तुव मुहेच्छा सिया तइआ उत्तिमकज्जम्मि सज्जो उज्जमो विहेयव्वो, मा पडिबंध कुणाहि, चदराओ तहत्ति वोत्तूणं सपरिवारो जिणरायं वंदित्ता नियनयरं आगच्छित्था। १. नियमिता-निर्यामणा कारिता । २. आसाद्य । ३. उत्त्रस्तस्य । १. मदमत्तगजाः । ५. आकर्षणभयात् । ६. निजान् इति । ॥२४॥ in Education For Personal S ales Only wwwebay.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318