Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायचरिण
चउत्थो
उद्देसो
॥२५४॥
सुद्धी विन हवेइ, तेण ते दुग्गईए चेव परिब्भमेइरे, अओ तुमए जं किंचि कायव्वं तं सम्मं वियारित्ता समायरियव्वं' ति जिणीसरवयणं निसमित्ता चंदराएण वुत्तं सामि ! जहट्ठियं चेव भवया वुत्तं, नत्थि इह संदेहो, जं च चारित्तपालणं अईव दुक्कर, तं तु कायराणं चेव, सूरपुरिसाणं तु मणयं पि नत्थि कढिणं । एवं चंदनरवइणो चारित्तग्गहणम्मि दिढयरभावं पासिऊण भगवया तस्स चारित्तदाणं अंगीकयं । तओ पमुइअमाणसो चंदराओ जह अही कंचुगं तह देहाओ सव्वाहरणाई उत्तारेइ, तओ कम्मरुक्खमूलं उक्खणतो विव मत्थयकेसे उद्धरंतो सो पंचमुट्ठिअं लोअं विहेइ । तओ सुद्धाणुट्ठाणसरूवमहन्वयगहणाय सज्जीहओ । तया जगणाहो तस्स धम्मज्झयमुहपोत्तियाइअं मुणिवेसं समप्पिऊण सिरंसि सिववहुं वसीकरिउं पिव वरसुरहिभरियं वासचुण्णं पक्खिवेइ, पच्छा इंदाइणो देवा वि तस्सोवरि वासक्खेवं विहेइरे । तओ तिलोगप्पहू तस्स महव्वयाई उच्चरावेइ, सो य रायरिसी जाओ । तओ सुरासुरनरिंदा तं चंदरायरिसिं वंदेइरे, मुमइमंतिणा वि तयाणिं चेव दिक्खा गहिआ, तेण वि चंदरायरिसिणो जहट्ठियं मंतिपयं लद्धं । तओ सिवकुमारनडो वि संसारसंतिकं नडत्तण चइत्ता लोगवंसग्गम्मि आरोहणटुं दुक्करं 'चरणकीडं काउं अभिणवं संजमनाडगकिरिअं अंगीकुणेइ, अहवा सोवि नडत्तणं मोत्तणं चारित्तं गिण्हेइ । एवं तया गुणावली-पेमलालच्छीसिवमाला तह य अवराणेगाओ चंदरायपत्तीओ नियपइमग्गाणुसारिणीओ चारित्तं गिहिसु । तओ अण्णे जणा संजमग्गहणासक्का पहुचरणसमीवम्मि विविहवयनियमे गिण्ही ।
१. चरणक्रीडाम् ।
॥२५४॥
Jan Education
For Personal Private Use Only
Twww.jainelibrary.org.

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318