Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 308
________________ सिरिचंदरायचरिण २५६॥ कायचो त्ति वोत्तणं चंदरायरिसी 'अन्नहिं विहरित्था । गुणसेहराइ-सयलसयणा संसुलोअणा पुणो पुणो ते मुणिवराइणो दिद्विपहं जाव विलोयंता चिटुंति, जइआ साहु-साहुणीओ अदसणीभूआ तइआ ते कट्टेण पच्छा नियट्टिऊण सवाणं समागया। तओ चंदरायरिसी पमायं चइत्ता मोक्खमग्गं साहंतो थविरमुणिवराओ सविणयं पवयणब्भासं विहितो कमेण चारित्त-किरियाकलावेण सद्धिं परं निवुणत्तणं पत्तो । अह सुमइ-सिवकुमारमुणिणो वि चंदरायरिसिं सबहुमाणेण विणएण उवसेवंता सत्थाई अब्भसेइरे । गुणावलीपभिइओ साहुणीओ वि पवट्टिणीए सगासम्मि साहुसमायारीए सिक्खं गिण्हंतीओ समयणाणाभासेण सद्धिं झाण-तव-संजमकिरिआणुट्ठाणेसु वि निरयाओ जायाओ । ताओ वि सीहस्स व्व संजमं घेत्तृणं तहेव निरइयारं तप्पालणपराओ सुसद्धासंवेगभरिआओ अखंडिय-जिणाणाराहणरयाओ होत्था । अगाढसुयसागरं अवगाहमाणाणं रागदोसविरहिआणं सह संजमकिरियासत्ताणं सब्वेसि ताणं अज्झप्परयणसंपत्ती विसेसेण पाउन्भवित्था । तओ ते अप्पपसंसं परनिंदाइदोसे य सव्वहा जहिऊण पमत्तापत्तनामयगुणट्ठाणसंठिआ अज्झप्पमग्गम्मि विहरिउं संलग्गा। अह चंदरायरिसी अइयारविरहियचारित्तं आराहतो निम्मलतत्तनाणरओ अपमत्तभावेण छज्जीवनिकाएसु दयं विहितो सयलपाणिगणं अप्पसमं विलोयंतो पुग्गलदव्वासत्तं चेयणदव्वं अज्झप्पियविमुद्धभावेण समुद्धरंतो, विवेगनाणेण जंडचेयण्णाणं जहत्थियं भेयं वियाणंतो, समयापमुहगुणे च्चिय निय-अप्पसरूवपयडणम्मि तत्तओ हेउत्तणेण मन्नमाणो, अट्ठपवयणमाऊणं उच्छंगम्मि सइ रममाणो, खमाखग्गेण मोहरायं पराजिणंतो, अंतरं १. अन्यत्र । २. साश्रुलोचनाः । ३. निपुणत्त्वम् । १. समयज्ञानाभ्यासेन-शास्त्रज्ञानाभ्यासेन । ५. जड-चैतन्ययोः । ॥२५६॥ Jein Education internal For Personal Private Use Only w elbrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318