Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायचरि
॥२५९॥
जीवस्स भवे, अणाइकम्मसंजोगनिव्वत्तिए दुक्खरूवे दुक्खफले दुक्खाणुर्वचे, वृत्तं च
जम्मं दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । अहो दुक्खो हु संसारो, जत्थ 'किस्संति जंतुणो ॥ १६८॥ एस्सणं च्छित्तीसुद्धधम्माओ, सुद्धधम्मसंपत्ती पावकम्मविगमाओ, पावकम्मविगमो उ मणुअजम्मम्मि चैव हव, अच्चतदुल्लहा मणुअजम्माइसामग्गी पउरपुण्णुदएण लब्भइ । जओ उत्तंसंपुण्ण - इंदियत्तं, माणूसत्तं च आरिअक्खित्तं । जाई कुल जिणधम्मो, लब्भंति पभूयपुण्णेहिं ॥ १६९ ॥
सुद्धो बोहो सुगुरु हि, संगमो उवसमो दयालुत्तं । दक्खिण्णं करणं जं, लब्भंति पभूयपुण्णेहिं ॥ १७० ॥ पावकम्मविगमस्स पुण्णुदयस्स य निमित्तं तह य परमपयपावगो दाणाइचउकरूवो सुद्धधम्मो चेव पहाणं साहणं, सुद्धधम्मसंपत्ती चऊस गईसु वि मणुअभवम्मि एव, एसो मणुअभवो पबलपुण्णुदएण लहिज्जइ, बुत्तं चदेवा वियपसत्ता, नेरइया विविदुक्खसंतत्ता । तिरिआ विवेगविगला, मणुआणं धम्मसामग्गी ॥ १७१ ॥
लद्धे मणुअभवम्मि इंदियविसयकसाए चइऊणं सइ दाण- सील-तव-भाव धम्मेसुं उज्जमो कायव्वो, जओ हि विसयवामूढे पाणिणो अनंतदुक्खदायगा विसयकसाया निरयनिगोएस भवसमुद्देसुं भमाडंति, तओ पुणो मणूसभवो अनंतकालेण वि न लहिज्जइ । वुत्तं च-
ततो
अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं, अहो - निसं पच्चमाणाणं ॥ १७२ ॥ जं नरए नेरइया, दुक्खं पार्वति गोअमा ! निच्चं । तं पुण निगोअमज्झे, अणं तगुणं मुणेयव्वं ॥ १७३ ॥
१. क्लिश्यन्ते २ व्यवच्छित्तिः । ३. अनन्तकृत्वः ।
For Personal & Private Use Only
"
चउत्थो उद्देसो
॥२५९॥
www.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318