Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायचरिए
॥२४७॥
Jain Education Intern
रुवमईए भिसं 'विसाओ समुप्पण्णी । पइदिणं विवायं कुणंतीणं ताणं धम्मकिलेसो परमं बुद्धिं पाविओ । नियमत्तणा हिअसिक्खाए निवारिआओ वि ताओ दुण्णि न विरमंति, किंतु अग्मिम्मि पविखत्तघयन्व तासिं विदेसजालाओ परिवढिरे, कहं पिन उवसमंति । पक्खिणि हंतूणं स्वमई मुहुं मुहुं अप्पाण निंदमाणी पच्छातावेण तं कम्मं सिढिलेइ । 'अओ दक्खा पुरिसा अवियारिऊणं कया वि कज्जाई न बिहेइरे, अवियारियकयकज्जं महाणद्वार हवइ' । सा अप्पाणं वएइ-रे जीव ! बुज्झसु, जं किं पि काउं कंखेसि, तं विरित्ता तुम विहेयव्वं, अण्णहा जाणं तेण अयाणं तेण वा विहिअं असुहं कज्जं अभुत्तं न झिज्जर, कडेण तेण कम्मेण अभिणवकम्मबंधो असुहकम्मविवागफलओ होइ, ताई पि असुहकम्माई वेयमाणो जीवो पुणो अण्णाई अमुहाई कम्माई अणुबंधइ, तओ पुणो तेहि कम्मेहिं कोसीकरपत्तव्य दुहा विडंविज्जमाणो जीवो भवम्मि भमतो दुर्हतथं न पावेइ । एवं नियप्पाणं गरिहंती रूवमई अकिच्चकारिणी वि जिणुत्त--तत्त - णाणवियारपवीणा पच्छायावपरा असुहकम्माई सिढिलीकाऊणं पुरिसवेयं बंधेइ । तओ पुण्णाउसा सा मरिऊण वीरसेणनरिंदस्स चंदावमहिसीए कुच्छिमि पुत्तत्तणेण समुप्पज्जित्था । पुण्णेसु गन्भदिणेसु सा पुत्तरयणं पसवेइ, रण्णा चंदराय ि नाम ठविअं, हे राय ! सो तुं चेव सि, विहिणा अविहिणा वा समायरिओ धम्मो निष्फलो नेव जायइ । वृत्तं चमेण कुलपसूई, धम्मेण य दिव्वरुवसंपत्ती । धम्मेण धणसमिद्धो, धम्मेण सवित्रा कित्ती ॥ १३९॥ तह कोसीपक्खिणीए रक्खगो जो सो वि मरणं पाविऊणं तुव सुमई नाम पहाणी होत्था, जेण मरणा
१ विषादः । २. काशीकर पत्रवत् ।
For Personal & Private Use Only
चउत्थो उसो
॥२४७॥
•ww.jainelibrary.org

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318