Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंद
चउत्थो उद्देसो
रायचरिए
॥२३७॥
नज्जइ, तं सिग्धं अप्पाहि, किं एवं मं उवहसेसि ?, जइ तेणेव तुव कज्जं तइया बीपि गिण्हसु तुमत्तो मम न किंचि अहिगं, तुं मं वंचेसि, किंतु हं न वंचिज्जिस्सामि, जीवंती मक्खिआ एवं न गिलिज्जइ । रायपुत्ती भणेइ-बहिणि ! जहिं तुव खेओ होज्जा तारिसं उवहासं कयावि अहं न विहेमि, तुम्ह कण्णभूसणं मए न गहिरं, किंतु जइआ तुं घयं आणेउं गिभंतरम्मि गया तइया तुव गुरुणीए तं गिहिरं, एवं तु मए पच्चक्खं चेव दिटुं, किंतु तुम्ह दुक्खं सिया तेण मए एसा वट्टा न पयडिआ। वुत्तं च
मम्मपयासणे जेसिं, दुहिअं होज्ज माणसं । तस्साऽणुच्चारणं लोगे, संमयं सोक्खदायगं ।।१३१॥
तुमए मइ चोरिक्ककलंकदाणम्मि विआरो कओ। किंतु इह चोरिअकारगो अण्णो, गिहिज्जइ य अवरो एरिसं जायं । अहं स-सवहं वएमि तव कण्णऊरं मए न गहि, ममम्मि सव्वहा संका न कायव्वा । रूवमई असंभवणिज तीए वयणं सोच्चा आसुरूसिआ वएइ-सहि ! मम कण्णाभरणं तए जइ न गहिरं तं वरं, परंतु मम गुरुणीए अवरिं तुं असच्चकलंकारोवणं कहं मुंचेसि ?, एरिसपाववयणाओ मोणमेव वरं, अनिमित्तं तुमए मम गुरुणीए सह विदेसो किं जाओ ?, । सया धम्ममग्गम्मि संठिआए सुद्धाए मम साहुणीए अवण्णवायपराए तुव जीहा किं न खलिआ?, जा अदिणं तिणं पि न गिण्हेइ, सा मम उत्तंसं कहं गिण्हेज्जा । घेत्तूणं च तेण किं कुणेज्जा ? । सा उ मणिमाणिक्क-यणाईहिं भरिअं गेहं चइ ऊण दिक्खं गिण्हित्था, तहेव एसा पंचमहव्ययजुत्ता पंचविहायारपालणरया पसंतगंभीरासया झाणज्झयणसंगया सावज्जजोगविरया
१. स-शपथम् । २. आशुरुष्टा । ३. उत्तंसं-कर्णपूरकम । ।
॥२३७॥
www.jainelibrary.org
For Personal Private Use Only
Jein Education international

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318