Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 291
________________ चउत्थो उद्देसो सिरिचंद रायचरिण २३९॥ सा साहुणी संकियमाणसा विचिंतेइ-अज्ज किं इमीओ एवं कुणेइरे?, अज्ज इह किं पि नवीणं दीसइ । ताव रायपुत्ती साहेइ-हे अज्जे ! एवंविहं भिक्खाडणं कीए गुरुणीए तुं सिक्खविआ सि, 'जं भिक्खाए सह चोरिअं पि कायव्वं एसा मम सही तुव निमित्तं घयमाणेउं गिहब्भंतरम्मि गया, तइया तुमए इमीए कण्णाभूसणं पच्छन्नं गहिरं, मए तुम्ह एवं कम्मं पच्चक्खओ दिटुं, मम सहीए दुक्खं सिया तेण मए तया किं पि न वुत्तं, जइ अस्स कम्मस्स परिणाम जाणंती तया तीए सिग्धं कहती, तो अहुणा एईए कण्णाहरणं देस, जं तुम्ह सिस्सिणीए मइ चोरिअकलंको दिण्णो, तओ अणिच्छाए मए कहियं, तम्हा जइ तीए विहसणं सिग्धं अप्पिहिसि तया एयं वुत्तंत कोवि न याणिहिइ, अण्णहा अहुणा सयलम्मि नयरम्मि तुव चोरिअं पयडीकरिस्सामि । सा अज्जा रायपुत्तीए एरिसाई दूसणारोवणवयणाई सुणिऊण वाउलियमाणसा साहेइ-रायनंदणे ! रायकुलम्मि उवज्जिऊण एयारिसं असच्चं किं वएसि ?, मए कि पि न आणीअं जड तव संसओ सिया तया मम पत्त-तप्पणिगाझोलिगापमुहाई उवगरणाई पासिऊण निणयं कृणाहि. केनि तव कण्णभूसणं ?, अहं तं न याणामि, अम्हाणं परिग्गहरहियाणं साहूणीणं तेहिं न कि पिपयोय। सरोसा रायपुत्ती कहेइ-पत्ताइदंसणेण मम न कज्जं, उज्जुगा होऊण तं देसु । सा अज्जा तस्सरूवं अयाणंती दीणवयणा मउणेण संठिआ । तओ रायपुत्ती सयं चेव पासम्मि गंतूणं तीए उत्तरीयवत्थमि निब कण्णभूसणं छोडिऊण रूवमईए दलेइ, दलित्ता साहुणिं होलमाणी वएइ १. पात्र-तर्पणिका० । २. ऋजुका । ॥२३९॥ Jan Education inte For Personal & Private Use Only W w w.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318