Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायचरि
॥૨૩॥
Jain Education Inter
यणसंपन्ना रूवमई नाम पुत्ती विज्जइ, सा वालत्तणाओ पारम्भ जिणधम्मवासियहियया जिणागमतत्तसुहापापरा अमयरससित्तमुरतरुवल्लीविव बुद्धिं संपत्ता, साहुणी समागमेण सा बाला सत्थऽज्झयणविहाणेण विया - णियनवतत्तसरूवा पइदिणं जिणच्चणाइ सद्धम्मकिच्चं कुणमाणी साहु साहुणीर्बुदस्स दोसविरहियं आहाराई दाऊणं पच्छा सयं भुंजेइ । अह अण्णया पुव्वभव संबंधेण रायपुत्ती पहाण पुत्तीणं परुप्परं मिलणेण गाढयरा पीई तहा समुप्पण्णा, जहा अभिन्नभावं आवन्नाओ ताओ उभे खणं पि विरहं न सहेइरे । एगया ताओ रहंसि चिंतेइरे-अम्हाणं एरिसो अणुवमो सिणेहो, जइ भिन्नपईं वरिस्सामो तथा सो कहं ठाहिर ?, तम्हा अम्हेहिं reat for पई वरियो त्ति निच्चओ ताहिं विहिओ । 'रायपुत्ती जिणमयविदेसिणी अस्थि' त्ति पुव्वं तु तीए न विनायं, जझ्या तं वियाणिअं तया अइदक्खा सा ख्वमई सिणेहभंग भयाओ जाणंती वि मउणेण संठिआ । मंतीनंदणाए गेहम्मि साहुणीओ पइदिणं आहाराइनिमित्तं आगच्छति, गुरुभत्तिपरा सा वंदिऊण सविणयं ताणं भत्ताणं दाऊण 'कइइ पयाई तं अणुगंतूणं पच्छा आगच्छे, अह एगया तीए घरम्मि समागया रायपुत्ती तारिसिं भत्तिपरं सइवपुतिं दणं जायतिव्वरोसा तं नियंतिगम्मि आहविऊण वएइ - सहि ! रूसाहि मावा, सच्चं वयामि - जं इमाओ अज्जाओ निल्लज्जाओ "मइलदेहवसणाओ बगज्झाणं कुणंतीओ अवरे जणे पयारिंति, इमासिं धुत्तीणं दंसणं अमंगलियं, संगई वि न सुहावहा, गिहम्मि पवेसणं अमुकरं, एआओ मंतिअं चुण्णं मत्थयम्मि खिविऊण भद्दियजणे वंचेइरे, असच्चवट्टाओ कहिऊणं लोयम्मि किलेसं उप्पायंति, १. कतिचित्। २ मलीनदेहवसनाः । ३ प्रतारयन्ति ।
For Personal & Private Use Only
चउत्थो उसो
॥२३४॥
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318