Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायवरिप
॥२२७॥
Jain Education International
उच्चरंति । गुणावली -पेमलालच्छीणं पि परुप्परं सिणेहो ताणं नेतदुगं पिव भारुंड पक्खिदेहो विव गाढयरं संजाओ, जेण खणं पिताओ वियोगं न सहेइरे । नरवई वि तासु समाणभावेण पासे । तद्दिवतक्कसंजोगेण ताणं किल सिणेहगोरसो परमं 'पिच्छिलत्तणं संपत्तो । एवं सुहविलासमग्गाणं ताणं कियतेसु वासरे गएसु कमेण कवि देवो देवलोगाओ चविऊण गुणावलीए उयरम्मि सुहसुमिणसइओ पुत्तत्तणेण ओइण्णो, पुणे गभमासेसु गुणावली पुत्तरयणं पसवेइ, तइया --
आदिमा काई, अंतेउर निवासिणी । नमसित्ता निवं दासी, पुत्तजम्मं निवेयइ ॥ ११७ ॥ दारिदनासगं तीए, धणं दच्चा नरीसरो । दव्वेण भूरिणा कासी, पुत्तजम्ममहसवं ॥ ११८ ॥
चंदराओ पसत्थलक्खणंकियं पुत्तं दणं पमुइयचित्तो वारसदिवसम्मि जम्मनक्खत्ताणुसारेण गुणोवेयं गुणसेर ति नामं वि, आइच्चो विव दिप्तो मयणसरिसरूवो य सो कप्पतरुव्व मायपियराणं मणोरहिं सद्धिं कमेण वुइ पावेइ । तओ पेमलालच्छी वि रुवनिहाणसरिसं पुत्तं पसवेइ, नरवई तस्स मणि सेहर ति अभिहाणं ठवे । ते दुण्णि पुत्ता सह वहढंता कीलंता य पिऊणं चित्ते उक्किद्वं पमोअं जणेइरे | चंदराओ दोणि नंदणे अंकम्मि निहेऊणं बालकिलणगेर्हि कीलावतो परं हरिसं पावेइ, माणससरोवरतडम्मि यहंसा वि विलसता ते वेण्णि नंदणा सोहिरे, सत्तुगणसल्लसरिसा नियकुलत्थंभसमा य ते मइनाण-यनाणारं पिव सह चिट्ठिऊण सत्थऽस्थविज्जाओ अन्भसेइरे, कमेण संपत्तजोव्वणा ते हयारूढा गाढा
१. पिच्छलत्वम् - स्निग्धत्वम् ।
For Personal & Private Use Only:
चउत्थो उसो
॥२२७॥
www.jainelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318