Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायचरिए
चउत्थो
उहेसो
॥२१८॥
KAREKKKKRKEKKERRREK
वंदिऊण पच्छा तलहट्टिगाए समागओ । तओ चंदराओ मयरज्झयनरवइपमुहे सव्वे निवत्ताविऊणं आभापुरि पड़ पयाणं विहेइ, मयरज्झओ नरवई तं आपुच्छिऊणं विमलापुरिंगच्छित्था। सपरिवारो सिवकुमारो वि चंदराएण सद्धिं निस्सरेइ सो मग्गम्मि पच्चहं नवनवनाडगाइं कुणंतो तस्स चित्तं रंजेइ । एवं चंदराओ निरंतरं पयाणं करितो विविहदेसे पेक्खमाणो अणेगनरिंदगणे नियाहीणे विहेतो, नियसेण्णम्मि वुइडिं कुव्वंतो पए पए पइपुरं नरवइकण्णाओ परिणयंतो कमेण पोयणपुरनयरं समागच्छित्था, तस्स परिसरम्मि ससेण्णो स निवासं विहेइ । तं चेव एवं नगरं, जत्थ पुरा चंदराओ कुक्कुडभावेण तहिं समागओ, तस्स य सैरं सउणं मन्निऊण सेटिपुत्तो लीलाहरो जो विदेसं गओ आसी, सो दइव्वजोगेण तम्मि चेव दिणम्मि विदेसाओ गिहम्मि समागओ, तओ तस्स अहिलकुडुंबवग्गम्मि आणंदो पयट्टिओ होसी । तस्स लीलाहरस्स पत्तीए लीलावईए कुक्कुडेण समं परमो सिणेहो तइआ अणुबद्धो आसी, सा कुक्कुडत्तणसिणेहं सुमरंती नियप्पियस्स अणुण्णं घेत्तूणं चंदरायं स-धरम्मि भोयणटुं निमंतेइ, बहुविह-साइटभोयणजाएहिं तस्स भत्ति विहेइ, सो वि चंदराओ तं नियबहिणीसमं मण्णंतो वत्थाहरणाईईि तं सक्कारेइ, तओ तीए निद्दसं घेत्तूणं नियावासम्मि समागओ। तम्मि दिणम्मि रयणीमज्झम्मि जं जायं तं मुणेह
इओ य देवसहासंठिओ देविंदो सुराणं पुरओ भणेइ-'जंबुद्दीवे भरहखेत्तं अत्थि, तत्थ आभानयरीए चंदनरीसरो रज्जं पसासेइ, तस्स अवरमाऊए वीरमईए सो कुक्कुडो विणिम्मिओ, सो सिद्धायलं गओ समाणो
॥२१८॥
१. स्वरं शकुन मत्त्वा ।
Jan Education Internal
For Personal & Private Use Only
...
w.jainelorary.org

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318