Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायचरिए
॥२१६॥
Jain Education Inter
विव मए एसा सुआ सुरतरुव्व रक्खिया वड्डिया य अज्ज तं तुव समप्पेमि, जह तीए पइट्ठा बड्डेज्जा, तह सुद्धं तं पालिज्जाहि, मुद्धा एसा बालिगा कया वि गेहाओ बाहिरं न निग्गया, कत्थ वि तीए अवराहो होज्जा, तए सो खतव्वो । मायापिऊण सुआए विरहो सल्लव्व असहेज्जो सिया, तं पेसिउं चित्तं न उच्छहेर, तह विपणा सह गच्छतिं तं निरोद्धुं न तरेमि, तुम्हेच्चयं इमं रज्जं, तं पालिउं पुणो इह सिग्घं तुं आग च्छाहि, वडसाहव्व तुम्ह मणोरहा वित्थारं पावेंतु । तओ पेमलालच्छि आलिंगिऊण तीए जणणी साहेइवच्छे ! ससुरगेहं गच्चा सयायारेण नियपिउणो परद्वं वड्ढाविज्जसु, सविक्कि जिट्टवहिणि पिव मणिऊणं विणयनमिरा तीए वयणं पालिज्जाहि । सासू ससुरा गेहम्मि न संति तओ पिययमस्स चित्तं संपुण्णं अणुसरिज्जाहि, केण विसद्धिं 'मुहा रोसं न कुणाहि ।
तुं दक्खा सित्ति जाणामि, पमाओ होज्ज नो तव । तह वि अम्हाणमायारो, तेण हियं वयामि हं ॥ ९४ || समागयम्मि कट्ठम्मि, धम्मज्झाणपरा सया । तुमं सद्धम्मिकिच्चेसु, पमायं मा हिज्ज || ९५|| धरियव्वं न मुद्धत्तं, जत्थ तत्थ कया वि हि । दाणपुण्णाइकिच्चेसु मा विग्धकारिणी भव ॥९६॥
जहारिहं उभयकुलवुढिकारिगा सुहेण चिट्टिज्जसु त्ति वोत्तणं विओगदुक्खेण दुहिआ अंसुधाराहि तं ण्हवेइ, पेमलालच्छी वि मायापिऊण विओगे बहुदुक्खं धरेइ, तीए बालत्तणसहचारिणीओ सहीओ सव्वओ एगहिं मिलिना तव्विओगदुहियाओ तत्थ समागयाओ । पेमलालच्छीए ताओ सिणेहगब्भियवयणेहिं उवसा
१ शल्यवत् । २. मुधा ।
For Personal & Private Use Only
ÿÿÿÿÿ
चउत्थो
उ
॥२१६॥
www.jainelibrary.org

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318