Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 266
________________ सिरिचंद रायचरि‍ ॥२९४॥ Jain Education Inter इअ चंदरायवयणाई सोच्चा मयरज्झयनरवई तहिं वासाय बहुए उवाए कासी, तहवि सो नियवियारं न मुंचे, तओ मयरज्झओ वएइ - 'राईद ! मउम्मत्तो करी करम्मि न चिट्ठे, निबद्धे 'करिसगे किसी न हवइ, मग्गियाई आहरणारं सव्वया न चिट्ठेइरे, पाहुणिआ गिहम्मि सइ न वसेज्जा, वैइएसिएहिं सद्धिं नेहो सया किं थिरयं लहेज्जा ?, तुमं निरोद्धुं हं असक्को, तओ सुहेणं तुं नियनयरिं वच्चाहि, तुं इओ उ गच्छिहिसि, किंतु मम हिययमज्झाओ जइ गच्छिज्जाहि तया तुमं पंसंसारिहं गणेमि त्ति बहु जुत्तिजुत्तवयणेहिं विबोहिओ चंदराओ नियनिबंधं न चएइ, तया सो तं गंतुं अणुजाणे । तओ सो तस्स गमणाय पयाणसव्वसंभारसज्जीकरण सेवगे आदिसेइ । चंदराओ पहरिसियमणो नियाऽऽवासं गंतूणं स- सामंतवग्गे सज्जिउं साहेइ । इओ मयरज्झओ निवई पेमलालच्छि समाहविऊणं वएइ - 'पुत्ति ! तुं अम्हाणं गुणरयणकरंडिया अईव पिया सि, तुव नाहो अप्पणो आभापुरिं वच्चिरं अहुणा उस्गो अत्थि, बहुअं विबोहिओ वि सो न चिट्ठा, तओ तव तहिं गंतुं किं अहिलासो अस्थि ?, अहवा इह ठाउं तुं इच्छसि' ? । पेमलालच्छी भणेइ ताय ! तुं किं न याणेसि, सईणं चरियं वरं । 'छाहिव्व नियभत्तारं, सई नेव विमुंच ॥ ८८ ॥ ओ अहं नियभणा सद्धिं गच्छिस्सं, पुरा वि तेण पयारिया हं असहेज्जपीडं अणुभवित्था, अहुणा तेण विरहिया खणं पि इह न ठाइस्सं ति वयणं सोच्चा मयरज्झएण नरवरणा 'एसा पइर्भात्तपरायणा अस्थि' तओ तीए गमणमेव सोहणं ति वियाणियं । तह पेमलालच्छीए गमणाहिप्पायं नच्चा तीए १. कर्षके । २. प्राघुणिकाः । ३. वैदेशिकैः । १. छायेव । For Personal & Private Use Only →→→→→ चड़यो उसो ॥२९४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318