Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंदरायचरिप
॥२११॥
Jain Education Internat
पसण्णवयणा गुणावली नियमणंसि चिंतेइ-मम चित्तहरो पिययमो अहुणा सोरट्ठदेसेसु संठिओ अस्थि, पेमलालच्छी विनियबहिणित्तणं जहत्थिअं सिद्धं विहियं, जओ तीए पयासेणेव मम भत्ता मणूसत्तणं पत्तो, तह वि तीए मम सेवक्कीभावो उवदंसिओ । जओ नियभत्ता भोलविऊण तत्थच्चिय निरंभिओ । अहुणा कोवि तत्थ गंतूणं तं वज्जा 'जं ससुरगेहनिवासेण पुरिसो लहुत्तणं पावेइ', तओ सो सिग्धं इह आगच्छेज्जा, किंतु मम एरिसाई वयणाई को तस्स कहेज्जा ?, केई वयंति - पुव्वपरिणीआ इत्थी पुरिसस्स अईव पिययमा हवे, के वि कहेइरे - जं नूयणं तं वल्लहं होइ, उअ, परिपुण्णपयासियं पि पुण्णिमाससंकं को विन पासेइ लहु पि बीया मकं सव्वे पेक्खेइरे, तह मम पिओ वि पेमलालच्छि चेव देक्खड़, सासूवयणं अणुसरंती अहं तस्स अणिट्टा संजाया, तह जहिं कुक्कुडत्तणं पत्तं तहिं आगमणं तस्स कहं रोए ?, किंतु सो तं न याणे जं अहं तु पियदंसणाहिलासिणी पिएण विणा अईव कट्ठेण दिवहारं निम्गमेमि, निसा वि मम अंसुजलभरियवसणेण वेईआ हवइ, मम सरीरं विरहानलेण डज्झमाणं अस्थि, पियसंजोगजलेण विणा तस्स *पसमो कहं होज्जा ? एवं विलवंतीए तीए पुरओ एगो मुगो समागओ, सो मणूसवायाए तं वएइ - मिगनय! केण तु बाहिज्जमाणा सि ?, दीणमुही कहं च दीससि ?, देवयाहिट्टिओ हं विहगो म्हि तओ तव दुक्खवत्तं मज्झ निवेइज्जसु, जं सुणिऊण सिग्धं तुमं दुक्खविमुत्तं कुणेमु । सुगस्स एरिसं वयणं अच्छेरं पवना गुणावली वएइ पक्खिराय ! मम सामी विदेसे अस्थि, तं चैव मम दुक्खं, तह मम संदेसवयणं
यण्णित्ता
१. सपत्नीभावः । २. रोचते । ३. व्यतीता । ४
प्रशमः । ५. आकर्ण्य ।
For Personal & Private Use Only)
चउत्थो उसो
॥२११॥
www.jainelibrary.org

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318