Book Title: Siddhahemshabdanushasana Part 3
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board

View full book text
Previous | Next

Page 488
________________ લgવૃત્તિ-અષ્ટમ અધ્યાય-ચતુથપાઇ [४७ प्रायस्-प्राउ-बा रान-प्राये शन-प्राय: रीने प्रायस्-प्राइव-, प्रायसू-प्राइम्वप्रायम्-पग्गिम्व-, प्राउ अन्ने ते दीहर लेाअण, अन्नु त भुअजुअलु अन्नु सु घणथण-हारु, त अन्नु जि मुहकमलु । अन्नु जि केसकलावु, सु अन्नु जि प्राउ विहि जेण निअम्बिणि घडिअ, स गुण-लायण्ण-णिहि ॥ अन्ये ते दीर्घ लेोचने, अन्यत् तद् भुजयुगलम् । अन्य: स घिनस्तनभारः, तद् अन्य अव मुखकमलम् । अन्य अव केशकलापः सः अन्य अव प्रायः विधि: येन नितम्बिनी घटिता सा गुणलावण्यनिधिः ॥ स-य-अनेरा-छे त हाई-ii-मोयन, अ छे ते मुग-युग, भने। છે તે ઘટ સ્તન-ભાર, અને હું જ છે તે મુખકમલ, તે કેશકલાપ અનેરે જ છે. તેનો વિધાતા–બનાવનારો–પણ પ્રાય: તે અનેરો જ છે જેણે ગુણને અને લાવણ્યને ભંડાર એવી તે નિતંબનીને-સ્ત્રીને-ઘડેલી છે. प्राइवप्राइव मुणिह वि भ्रंतडी ते मणिअडा गणति । अखइ निरामइ परम पइ अज्जु विलर न लहंति ।। प्राय: मुनीनाम् अपि भ्रान्तिका तेन भणिककान् गणयन्ति । अक्षये निरामये परमपंद अद्यापि लयं न लभन्ते ।। પ્રાય – ઘણું કરીને-મુનિઓને પણ બ્રાંતિ થઈ ગઈ લાગે છે જેને લીધે તેઓ પણ માળાના મણકા ગણ્યા કરે છે–ફેરવ્યા કરે છે, ક્ષય વિનાના અને નિરામય-રોગ વિનાના–એવા પરમ પદમાં હજી સુધી પણ તેઓ લય પામતા નથી. प्राइम्व असु-जले प्राइम्व गोरिअहे सहि ! उव्यत्ता नयण-सर । तें संमुह संपेसिआ देति तिरिच्छी धत्त पर ॥ अश्रजलेन प्रायः गौर्याः सखि ! उद्वत्तो नयनशरो । तेन सम्मुखो संप्रेषितो ददेते तिर्यग घातं परम् ।। .. धनस्तनहारः सेभ ५५ याय. 'घनस्तन 6५२ने। वार' । अ याय. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534