Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमाध्यायस्य तृतीयः पादः॥
२४९
[प्रावृद्] 'ओव्रस्चौत् छेदने' (१३४१) व्रस्च, प्रपूर्व० । प्रवृश्चतीति प्रावृट् । अनेन क्विप्र० । 'घड्युपसर्गस्य'० (३।२।८६) दीर्घः । ('गति-कारकस्य'० (३।२।८५) दीर्घः) । 'ग्रह-व्रस्च-भ्रस्ज-प्रच्छ:' (४।१।८४) य्वृत् व्र० → वृ० । 'अप्रयोगीत्' (१।१।३७) विवप्लोपः । प्रथमा सि । 'दीर्घङ्याब'० (१।४।४५) सिलुक् । 'सस्य श-षौ (१।३।६१) स० → श० । 'पदस्य' (२।१६८९) चलुक् । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वस्व-परिव्राजः शः षः' (२।२८७) श० → ष० । 'धुटस्तृतीयः' (२२१७६) ष० → ड० । 'विरामे वा' (११३५१) ड० → ट० ।
[विप्नुट् ] 'प्रषू दाहे' (५३२) पुष्, विपूर्व० । विप्रोषणं = विपट् । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'धुटस्तृतीयः' (२।१।७६) ष० → ड० । 'विरामे वा' (१।३५१) ड० → ट० ।
[नीवृत्] 'वृतूङ् वर्त्तने' (९५५) वृत्, निपूर्व० । निवर्त्तनं = नीवृत् । अनेन क्विप्र० । 'गति-कारकस्य नहिवृति' ० (३।२।८५) दीर्घः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[ उपावृत्] 'वृतूङ् वर्त्तने' (९५५) वृत्, उपपूर्व० । उपवर्तनं = उपावृत् । अनेन क्विप्र० । 'गति-कारकस्य नहि-वृति' ० (३।२।८५) दीर्घः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[संयत् ] 'यतैङ् प्रयत्ने' (७११) यत्, सम्पूर्व० । संयमनं = संयत् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[समित्] सम्पूर्व० इंण्क् गतौ' (१०७५) इ । समयनं = समित् । 'अनेन क्विप्प्र० । हुस्वस्य'० (४।४।११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[उपभृत् ] टुडु,ग्क् पोषणे च' (११४०) भृ, उपपूर्व० । उपभरणं = उपभृत् । 'अनेन क्विप्र० । हूस्वस्य'० (४।४।११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[समित्] 'बिइन्धैपि दीप्तौ' (१४९८) इन्ध्, सम्पूर्व० । समिन्धनं = समित् । अनेन क्विप्प्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'धुटस्तृतीयः' (२२११७६) ध० → द० । 'विरामे वा' (१२३५१) द० → त० ।
क्रुधादिः संपदादिश्चाकृतिगणः ॥छा।
भ्यादिभ्यो वा ॥ ५।३।११५ ॥
[भ्यादिभ्यः ] भीरादिर्येषां ते = भ्यादयः, तेभ्यः = भ्यादिभ्यः । पञ्चमी भ्यस् । [वा] वा प्रथमा सि ।
[भीः, भीतिः] 'बिभीक भये' (१९३२) भी । भयनं-भीयते वा = भीः । अनेन क्विपप्र० । 'अप्रयोगीत' (१।१।३७) क्विप्लोपः । एवम् - भीतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति ।
[ही:, हीतिः ] 'हीक् लज्जायाम्' (११३३) ही । ह्रयणं-हीयते वा = हीः । एवम् - हीतिः ।
[लूः, लूनिः] 'लूग्श् छेदने' (१५१९)लू । लवनं-लूयते वा = लूः । एवम् - लूनिः । 'श्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'ऋल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० ।
श० म० न्या० - 'वृषू सेचने' प्रवर्षन्ति मेघा अत्रेति प्रावृट् । अत्र 'गति-कारकस्य'० (३।२।८५) इति दीर्घः, षस्य च डत्वे टत्वे च प्रावृट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/83ff88cab3aa80a9ceed747509e9bc8dcee8e323ec383daf84fa1ae50de18b81.jpg)
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400