Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥१॥
३६३
लाव्यम् लिपिकरः लिप्तदृप्तौ लिबिकरः लिम्पः लुण्टाकः लुण्टाकी
वहाभ्रट
लूः
५।११९ | वमी
५।२।७२ | वस्त्रक्नोपं वृष्टो मेघः ५।१।१०२ | वरः
५।३।२८ | वहलिहो गौः ५।२।९२ वराकः
५।२७० | वहः वृषस्कन्धदेशः ५।११०२ वराकी
५।२७० ५१६० वराहः
५।१।१७१ वहित्रम् ५।२७० | वर्णसंघाटः
५।१८१ वह्यं शकटम् ५।२७० वर्णसंघातः
५।१८१ वाः ५।१।१४८ वर्त्तनः
५।२।४४ वाक् ५।३।११५ | वतिष्णुः
५।२।२८ वाक्यम् ५।३।११५ | वर्त्म
५।११५ वाग्यामोऽन्यः ५.३११३२ वर्त्म
५।२।९३ वाचंयमो व्रती ५।३।१२९ | वर्धते
५।२।२० वाञ्छति ५।३।१०८ | वर्धनः
५।१५२ वाञ्छेत् ५११५० वर्धनः
५।२।४२,५।२।४३ वातघ्नं तैलम् ५।३।१०५ | वर्धमानः
५१/७१ वातन्धमः ५।४।७८ वर्धिष्णुः
५।२।२८ वातन्धयः ५।४।७८ वर्धिष्णुः
५।२।४२ वातपित्तकफापहः ५।३।३७ वर्म
५११४७ वातमजा मृगाः ५।३।३६ | वर्या उपेया चेद्भवति ५११३२
वातापिः ५।१७४ | वर्षम्
५.३।२९ वाद्यम् ५।३।१४ | वर्षाभूर्द१र-औषधिश्च
वाप्यम् ५।१७४ वर्षकः
५।२।४० ५।१७४ | वय॑म्
५।१।४२ | वायुः ५।१।१०३ | वशः
५।३।२८ वायुभक्षः ५।३।१२४ | वशम्वदः
५।१।१०७ वायुभक्षा ५।१।९४ | वशा स्नेहनद्रव्यं धातुविशेषश्च ५।३।१०८ वायुभूतिः ५।१५६,५।१।७६ वश्मि अधीतां भवान् ५।४।२७ वारः क्रियाभ्यावृत्तिः
५।२।२७ | वश्मि अधीयीत भवान् ५।४।२७ वारः समूहः ५।३।४६ वष्टि
५।४।२४ | वारणपुष्पप्रचायिका ५३।२९ वसनक्नोपं वृष्टो मेघः ५।४५८ | वारोऽवसरः ५।११३८ वसनम्
५।३।१२८ | वा! हंसः ५।३।१११ वसनीयम्
५१२७ वार्या ऋत्विजः ५२।३५ | वसन्तीह पुरा छात्राः ५।२।१६ वार्या ऋत्विजः ५।३।१०८ | वसिता वस्त्रम्
५।२।४४ | वालधिः ५।१७६ वसुन्धरा पृथ्वी
५।१।११३ | वावदूकः ५३८३ | वस्तव्यम्
५।१।२७ | वावहिः
५।४।५८ ५।१।१२३ ५।३।१३१ ५।१।१४८ ५।२८७ ५१।३४ ५।११४८ ५।२८३ ५।१।१७ ५।१११५ ५।१११५ ५।४।२४ ५।४।२४
५।१८३ ५१।१२० ५।१।१२० ५।१।८१ ५।१।१२५ ५१४९९ ५।१।३५ ५१२० ५।१।१५ ५।२।९३ ५।१७३ ५।१७३ ५।१७१ ५।३।२८ ५३१२८ ५।३।१२१
५.३।२८ ५११७१
५।१।३२ ५।१।४० ५३८८ ५।२।४७ ५।२।३८
लूनिः लेखः लेखनी लेखा राजिः लेहः लोलूया लोष्टग्राहं युध्यन्ते लोष्टान् ग्राहं युध्यन्ते लोहघनः लोहोद्घनः वक्रगः वक्रगायो व्रजति वक्रगी वक्रसंगायः वचनकरः वचनम् वज्रधरः वडवासंदायः वदिताजनापवादान् वधः(२) वनम् वनेचरः वन्दना वन्दारुः वपा मेदोविशेषः वपुर्व्यः वमथुः
५।२८३
वायुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400