Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 396
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥२॥ न संभावयामि किं तत्रभवान् नामाऽदत्तमादास्यते ? न संभावयामि तत्रभवान् नामाऽदत्तं गृहणीयात् न संभावयामि तत्रभवान् नामाऽदत्तं ग्रहीष्यति नाना कृत्वा भक्ष्याणि भुङ्क्ते नावकल्पयामि किं तत्रभवान् नामाऽदत्तमाददीत ? नावकल्पयामि किं तत्रभवान् नामाऽदत्तमादास्यते ? नावकल्पयामि तत्रभवान् नामाऽदत्तं गृहणीयात् नावकल्पयामि तत्रभवान् नामाऽदत्तं ग्रहीष्यति निदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यति नीचेः कृत्वाऽऽचष्टे ब्राह्मण कन्या ते गर्भिणी जातेति नैतदस्ति तत्रभवान् नामाऽदत्तं गृह्णीयात् नैतदस्ति तत्रभवान् नामाऽदत्तं ग्रहीष्यति न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित् कन्विदाह क्व भवानुषितः ? स आह अमुत्रावात्समिति पात्रप्रग्राहेण चरति पिण्डपातार्थी भिक्षुः पुष्पप्रचयं करोति तरुशिखरे - प्रतिमायाः पादानुलेपं प्रणमति प्रतिमायाः पादावनुलेपं प्रणमति प्रद्विट् द्विषो जेघ्नीयिषीष्ट वः प्राणिनो न हिंस्यात् भवान् प्राणिनो न हिनस्तु भवान् प्राप्ता नौस्तर्हि नदी तरिष्यते प्राप्ता नौस्तर्हि नदी तीर्णा बुध्यसे चेतयसे चैत्र ! कलिङ्गेषु गमिष्यामः बुध्यसे चेतयसे चैत्र ! कलिङ्गेषु गमिष्यामः ब्राह्मण ! कन्या ते गर्भिणी जातेति किं तर्हि वृषल ! तारं कृत्वा कथयसि ब्राह्मण ! कन्या ते गर्भिणी, किं तर्हि उच्चैर्वृषल । कारं वृषलोच्चैः कारं कथयसि ब्राह्मण ! कन्या ते गर्भिणी, किं तर्हि नीचैर्नामाप्रियमाख्येयम् ब्राह्मण ! कन्या ते गर्भिणी, किं तर्हि वृषल ! उच्चैः कृत्वा कथमसि ब्राह्मण ! कन्या ते गर्भिणी, किं तर्हि वृषल ! उच्चैःकृत्य कथयसि ब्राह्मण ! पुत्रस्ते जातः किं तर्हि नीचैर्वृषल ! कारं वृषल ! ऊच्चैर्नाम प्रियमाख्येयम् ब्राह्मण पुत्रस्ते जातः किं तर्हि नीचैर्वृषल कारं वृषल । नीचेः कारं कथयसि ब्राह्मण पुत्रस्ते जातः, किं तर्हि वृषल । नीचैः कृत्वा कथयसि ब्राह्मण ! पुत्रस्ते जातः, किं तर्हि वृषल नीचैःकृत्य कथयसि ब्राह्मण ! पुत्रस्ते जातः, किं तर्हि वृषल ! मन्दं कृत्वा कथयि Jain Education International For Private & Personal Use Only ३७९ ५।४।१५ ५/४११५ ५/४/१५ ५।४।८६ ५।४।१५ ५।४।१५ ५।४।१५ ५/४/१५ ५।४।२२ ५।४।८४ ५/४११५ ५/४/१५ ५।२।६ ५।३१५७ ५।३।७८ ५।४।७९ ५।४।७९ ५।१।१४८ ५।४।२८ ५।४।२८ ५।३।२ ५।३।२ ५।२।९ ५।२।९ ५।४।८४ ५।४।८४ ५।४।८४ ५/४१८४ ५।४।८४ ५।४।८४ ५।४।८४ ५/४१८४ ५/४१८४ ५/४१८४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400