Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
[ अवसेचनम् ] षिचींत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः' (२।३।९८) सिच्, अवपूर्व० । अवसिच्यते = अवसेचनम् । अनेन अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अश् । अश्यते = अशनम् । अनेन अनट्प्र० → अन । वस् । वस्य वसनम् । अनेन अनट्प्र० अन ।
[ अशनम् ] 'अशश् भोजने' (१५५८) [ वसनम् ] वसिक् आच्छादने' (१११७)
[ आभरणम् ] ‘टुडुभृंग्क् पोषणे च' (११४०) भृ आङ्पूर्व० । आभ्रियते तदिति आभरणम् । अनेन अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् ।
अपादाने
२६२
-
[ प्रपतन: ] 'पत्लृ गतौ' (९६२) पत्, प्रपूर्व० । प्रपतत्यस्मादिति प्रपतनः । अनेन अनट्प्र० अन ।
[ प्रस्कन्दनः ] 'स्कन्दुं गति - शोषणयो:' (३१९ ) स्कन्द्, प्रपूर्व० । प्रस्कन्दत्यस्मादिति प्रस्कन्दनः । अनेन अनट्प्र० अन ।
[ प्रश्च्योतन: ] चुत् (२८१) स्चुतृ (२८२) 'स् (श्) च्युत् क्षरणे' (२८३) श्च्युत्, प्रपूर्व० । प्रश्च्योतत्यस्मादिति प्रश्च्योतनः । अनेन अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
=
[ निर्झरणः ] निर् जृष् (११४५) - 'झुष्च् जरसि' (१९४६) झु । निर्झरति (निर्झर्यति) जलमस्मादिति निर्झरणः । अनेन अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर्। 'र- षृवर्णान्नो ण'० (२।३।६३ ) णत्वम् ।
[ शङ्खोद्धरण: ] शङ्ख उत् 'धंग् धारणे' (८८७) धृ । शङ्खमुद्धरत्यस्मादिति शङ्खोद्धरणः । अनेन अनट्प्र० → अन । 'नामिनो' ० ( ४|३|१) गु० अर् । 'र- षृवर्णान्नो ण' ० (२।३।६३ ) णत्वम् ।
[ अपादानम् ] अप-आङ्पूर्व० 'डुदांगक् दाने' (११३८) दा । अपादीयते यस्मादित्यपादानम् । अनेन अनट् → अन। 'समानानां तेन दीर्घः' (१।२1१) दीर्घः ।
बहुवचनं प्रयोगानुसरणार्थम् ॥छ ।
करणा - ssधारणे ॥ ५।३।१२९ ॥
[करणाssधारे ] करणं च आधारश्च = करणाऽऽधारम्, तस्मिन् ।
करणे - [ एषणी ] 'इषच् गतौ' (१९६८) इष् । 'इषश् आभीक्ष्ण्ये' (१५५९) इष् । इष्यतेऽनया = एषणी । अनेन अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[ लेखनी ] 'लिखत् अक्षरविन्यासे' (१३३६) लिख् । लिख्यत अक्षराण्यनयेति लेखनी । अनेन अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४|३|४) गु० ए ।
[ विचयनी ] 'चिंग्ट् चयने ' (१२९०) चि, विपूर्व० । विचीयतेऽनयेति विचयनी । अनेन अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'अणञेयेकण्' ० (२।४।२०) ङी ।
[ इध्मव्रश्चनः] इध्मन् ‘ओव्रस्वौत् छेदने' (१३४१) ब्रस्च् । वृश्च्यतेऽनेनेति व्रश्नः । इध्मानां व्रश्चनः इध्मव्रश्चनः ।
5 श० म० न्या०
Jain Education International
-
'असूच - क्षेपणे' (१२२१) अस् । अस्यन्ति तदिति असनम् ।
For Private & Personal Use Only
=
www.jainelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400