Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 362
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥१॥ ३४५ | किंकरा कूटस्थः कान्तः ५।२।९२ | कालो यदभोक्ष्यत भवान् कामदुधा ५११४५ | काष्ठनिचयः कामधुक् ५।१।१४५ | काष्ठभित् कामधुक् ५११४८ | काष्ठभेदः कामना ५३।१११ | काष्ठोद्घनः कामप्रदः ५।१।१४४ | किं जगन्थ त्वं मथुराम्? कामयते ५।४।२४ किंकरः कामयमानस्य भुङ्क्ते ५।४।२७ | कामयमानो भुङ्क्ते ५।४।२७ किंकरी कामये अधीतां भवान् ५।४।२७ किंजः कामये अधीयीत भवान् ५।४।२७ किमगच्छस्त्वं मथुराम् ? कामयेत ५।४।२४ किरः कामुकः ५।२।४० कीः कामुका युवतिः ५५।२।४२ कीर्तिः कामुकी रिरंसुः ५।२।४० कीर्तना कायः शरीरम् ५।३।७९ | कीलालपाः कारं कारं व्रजति ५।१।१३ | कुक्षिम्भरिः कारः ५।३।१८ | कुटुम्बभारः कारकः ५१३ कुट्टाकः कारकरः ५।१।१०२ कुट्टाकी कारको व्रजति ५.३।१३ कुड्यचायः कारणम् ५।३।१२७ कुण्डधारः कारणा ५।३।१११ कुण्डपानोऽन्यः कारभूः पण्यमूल्यादिनिर्णता कुण्डपाय्यः क्रतुः कारा गुप्तिः ५।३।१०८ कुण्डा कारिका ५।३।१२२ कुप्यं धनम् कारी मे कटमसि ५।४।३६ कारी ५।४।३६ | कुमारनीतिः कारुः ५।१।१५ | कुमारभृत्या कारुः ५।२।९३ | कुमुदं कैरवम् कार्यम्(२) ५११६,५।१।१७ कार्फासारः ५।३।१७ कुम्भकारः कालो भोक्तव्यस्य ५।४।३३ | कुम्भकारो व्रजति कालो भोक्तुम् ५।४।३३ कुरुचरः कालो यदधीयीत भवान् ५।४।३४ कुरुचरी कालो यदध्ययनस्य ५।४।३४ | कुरुविन्दः ५।४।११ | कुर्वच्चरः ५।३।७९ कुर्वत्पाशः ५।१।१४८ कुर्वत्प्रियः ५।१५४ | कुर्वद्भक्तिः ५।३।३६ | कुर्वाणभक्तिः ५।२।१३ कुलकरं धनम् ५।१।१०१ कुलत्थः ५।१।१०१ | कुलदमनः ५।११०१ | कुलार्हः ५।१।१७१ कुल्माषखादाश्चौराः ५।२।१३ कुविन्दः ५१५४ कुशेशयः ५।१।१४८ कुहना ५।३।९४ | कुहा नाम नदी ५।३।९४ | कूटबन्धं बद्धः ५।१।१४७ ५।१।९० | कूप आसीत् ५।१।११२ | कूपो बभूव ५।२७० | कूलङ्कषानदी ५।२७० कूलन्धयः ५।१।१६४ | कूलमुद्रुजो गजः ५।१।९४ | कूलमुद्वहा नदी ५।१।२२ कृच्छ्रसाध्यः ५।१।२२ || कृतः ५।३।१०६ | कृतघ्नः ५।१।३९ | कृतवान् ५।१८२ | कृतिः ५।१७१ | कृतिः ५१।४५ | कृतिः ५।१।१४४ | कृतिः ५।३।१०९ कृतिः ५।१७२ | कृतो देवदत्तः ५।३।१४ | कृत् ५११३८ कृत्यम् ५।१।१३८ कृत्या ५।१।६१ | कृत्रिमम् ५।२।२० ५।२।२० ५।२।२० ५।२।२० ५।२।२० ५।१।१०३ ५।१।१४२ ५१५२ ५।१।९१ ५।१।१५७ ५।१।६१ ५।११३७ ५।३।१०८ ५।३।१०८ ५।४।६८ ५।११४२ ५।२।१९ ५।२।१९ ५।१।११० ५।१।११९ ५।१।१२२ ५।१।१२२ ५।३।१३९ ५।१।१७४ ५१८५ ५।१।१७४ ५।११६ ५।३।९१ ५।३।१००, ५।३।१०१ ५।३।११५ ५।३।१३९ ५।१।११ ५।३।११५ ५।१।४२ ५।३।१०० कुमारघाती | कुम्बा ५३१८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400