Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३५२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
द्विधाभावमास्ते द्विधाभूय आस्ते
द्विपः
द्विषतीतापः द्विषत्तापः द्विषन्तपः द्वे प्रसृती द्वेधा कृत्वा गतः द्वेधा भूत्वा आस्ते द्वेधाकारं गतः द्वेधाकृत्य गतः द्वेधाभावमास्ते द्वेधाभूय आस्ते द्वेषी द्वैधं कृत्वा गतः द्वैधं भूत्वा आस्ते द्वैधंकारं गतः द्वैधंकृत्य गतः द्वैधंभावमास्ते द्वैधंभूय आस्ते द्वौ कारौ द्वौ निघासौ द्वौ सूर्यनिष्पावौ व्यहं तर्षं गावः पिबन्ति व्यहतर्ष गावः पिबन्ति द्व्यहमत्यासं गावः पिबन्ति द्व्यहमुपोष्य भुङ्क्ते द्व्यहात्यासं गावः पिबन्ति धनञ्जयः पार्थः धनपोषं पुष्णाति धनपोषं पुष्यति धनपोषं पोषति धनम् धनुर्ग्रहः धनुर्लाह:
५।४।८६ धनुष्करः ५।४।८६ | धमः ५१।१४२ धयः ५।१।१०८ धर्म दिदेश तीर्थकरः ५।१।१०८ धर्मकामः ५।१।१०८ | धर्मकामा ५।३।८१ | धर्मप्रदः ५।४।८६ | धर्मशीलः ५।४।८६ | धर्मशीला ५।४।८६ धवित्रम् ५।४।८६ | धात्री आमलकी ५।४।८६ | धात्री स्तनदायिनी ५।४।८६ धान्यमायः ५।२५० धान्यविक्रायः ५।४।८६ | धायः ५।४।८६
धाय्या ऋक ५।४।८६ | धारयः ५।४।८६ | | धारयन् आचाराङ्गम् ५।४।८६ | धारा प्रपातः खङ्गादेर्वा ५।४।८६ धारुर्वत्सो मातरम् ५।३।८१ | धावतस्ते पतिष्यति वासः ५।३८१ | धित्स्यम् ५।३।८१ || धी:(२) ५।४।८२ | धीवा ५।४।८२ |
| धुरः ५।४८२| ५।४८२ | धुवित्रम् ५।४।८२ | धूः ५।१११२ | धृतिः ५।४।६५ | धृष्टः ५।४।६५ धृष्णक् ५।४।६५
धृष्णजौ ५।३।२९ | धृष्णुः ५।१।९२ धृष्णोति भोक्तुम् ५।१९२ धेयम् ५।१।९४ | धेया
५।१।१०२ | ध्वस्तिः
५।३।१०६ ५।१५८ | ध्वाक्षरावी
५१।१५३ ५।१५८ | न कलिङ्गेषु ब्राह्मणमहमहनम् ५।२।११ ५।२।१२ | नक्
५।३।११५ ५।१७३ | नखमुचानिधनूंषि
५१।१४४ ५।१।७३ | नखम्पचा यवागूः
५।१।१०९ ५।१।१४४ | नगरकारः
५।१।७२ ५।१७३ | नगरगृह्या सेना
५।१।४४ ५।१।७३ | नगरघातो हस्ती
५१८७ ५।२८७ | नगरघ्नो व्याघ्रः
५।१८७ ५२।९१ | नगराध्वगः
५।१।१३१ ५।२।९१ | नग्नकरणं द्यूतम्
५।११२९ ५।१।७६ | नग्नम्भविष्णुः
५।१।१२८ ५।१।१५९ | नग्नम्भावुकः
५।११२८ ५।१५६ | नग्नीकुर्वन्त्यनेन
५।१।१२९ ५।१।२४ | नटेन स्म पुराऽधीयते ५।२।१६ ५।१५९ | नदीष्णः
५।१।१४२ ५।२।२५ | नद्धः
५।२८८ ५।३।१०८ | नद्धी
५२८८ ५।२।३६ | नद्यतिक्रमेण पर्वतः
५।४।४५ | नद्यप्राप्त्या पर्वतः
५।४।४५ ५।१।२८ | नद्युत्तारः
५।३।१३३ ५२८३ | नन्दकः
५।१।१६ ५।१।१४७ | नन्दका
५१७० ५।२८३ | नन्दथुः
५३८३ ५।२८३ नन्दनः
५.१३ ५।२८७
५११६ ५।२८३ | नन्दनी
५।३।१२६ ५।३।१०८ नन्दयिता
५११६ ५।२।९२ नन्दिका
५।१७० ५।२।८० | नम्रः
५२७९ ५२८० | नयः
५१६२ ५।२।३२ नयः
५।३।६० ५।४।९० नयप्रस्तारः
५।३।६८ ५।१२८ | नर्तः
५१।५० ५।१।२४ | नर्तकः
५१६५
नन्दनः
धनुर्धरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fea304b6904182f6b4ce11913ab8ecb0c876af0fa978e221ea65437ffaccf4e4.jpg)
Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400