Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥१॥
३४७
५१७
गम्यम् गरः गर्ताशयः गर्धनः गलेचोपकः गल्भा गवामुपसरः गांदोग्धा गात्रस्नायं वृष्टो मेघः गाथकः
५।४।४१
५।१६१ ५।४।५७ ५।४।५७ ५।४।५७ ५।४।५७ ५।४।५७ ५१४१५७ ५।४५७ ५।४।५७ ५।४।५७ ५४५७ ५।४।५७ ५।४।५७ ५।४।५७ ५।४।५७
गाथाकारः
गामुकः गायनः गायनी गिरिशः गिरिशयः गिलः
५४।५७
५।१।२९ | गेयानि माणवकेन सामानि ५।३।२८ | गेयो गाथको गीतस्य ५।१।१३७ | गेयो गाथानाम् ५।२।४२ | गेयो माणवकः साम्नाम्
५।१।२ | गेहं गेहमनुप्रपातमास्ते ५।३।१०५ | गेहं गेहमनुप्रपादमास्ते ५३।३१ | गेहं गेहमनुप्रविश्यास्ते ५।२।५० | गेहं गेहमनुप्रवेशमास्ते ५।४।५९ | गेहं गेहमवस्कन्दमास्ते ५।१।६६ | गेहमनुप्रपातमनुप्रपातमास्ते ५।१।१०३ | गेहमनुप्रपादमनुप्रपादमास्ते ५।२।४० | गेहमनुप्रवेशमनुप्रवेशमास्ते ५।१।६७ गेहमवस्कन्दमवस्कन्दमास्ते ५।१।६७ | गेहानुप्रपातमास्ते ५।१।१३७ | गेहानुप्रपादमास्ते ५।११३७ | गेहानुप्रवेशमास्ते ५।१५४ | गेहावस्कन्दमास्ते ५।१।१४८ | गोघ्नः पातकी ५।३।११४ | गोनोऽतिथिः ५१४४ गोचरोदेशः ५।२।४० गोत्रभित् ५।४।६८ गोदः ५।१।१३१ गोदः ५।११५८ गोदायो व्रजति ५।३।३६ गोदायो व्रजति ५।३।१०८ गोदोहनी ५।१।१३७ | गोधा प्राणिविशेषो दोस्त्राणंच ५।१।४२ गोधुक ५।३।१०८
| गोपः५२।३२ | गोपाया ५।१।४१ गोपोषं पुष्णाति ५।१।१३१ | गोपोषं पुष्यति ५१५५ गोपोषं पोषति ५।२।३७ ५।१५५ | गोमयनिकायः ५।१।४४ | गोमानासीत्
५।१७ | गोमान् भविता ५।४।३६ | गोविन्दः ५।४।३६ | गोष्पदपूरं वृष्टो मेघः
५।१७ गोष्पदपूरंकल्पम् ५।४८१ | गोष्पदपूरंतमां वृष्टो मेघः ५।४।८१ / गोष्पदपूरंतरां वृष्टो मेघः ५।४।८१ | गोष्पदपूरंदेशीयम् ५।४।८१ | गोष्पदपूरंदेश्यम् ५।४।८१ | गोष्पदपूररूपं वृष्टो मेघः ५।४।८१ | गोष्पदपूरम् ५।४।८१ गोष्पदपूरेण ५।४८१ गोष्पदप्रवृष्टो मेघः ५।४।८१ | गोष्पदप्रकल्पम् ५।४।८१ | गोष्पदपंतमां वृष्टो मेघः ५।४८१ | गोष्पदप्रतरां वृष्टो मेघः ५।४।८१ | गोष्पदप्रदेशीयम् ५।४८१ | गोष्पदपंदेश्यम् ५।१८५ / गोष्पदप्ररूपं वृष्टो मेघः ५१८५ | गोष्पदप्रम् ५।३।१३१ | गोष्पदप्रेण ५।११४८ | गोसंख्यः
५।१।१६ | गोसंदायः ५।१७६ | गोसंदायः
५।११ | गोह्यम् ५।३।१४ ग्रन्थना ५।३।१२९ | ग्रन्थस्य पदनः ५।३।१०८ | ग्रहः सूर्यादिः ५।११४८ ग्रहः
५।१।५० ग्रहः ५।३।१०५ ग्रामगः ५।४।६५ ग्रामगृह्या श्रेणिः ५।४।६५
ग्रामणीः ५।४।६५ ग्रामोपघ्नः ५।१।३९ ग्रावस्तुती ५.३१७९ ग्रावस्तुत् ५।४।४१ | ग्राही
५।४।५७ ५।४।५७
५।४।५७
५१७७
५११५६ ५।१७६
गुणगृह्या वचने विपश्चितः गुणानधिष्ठायुकः गुप्तिबन्धं बद्धः गुरुतल्पगः गुरूनिष्टवान् गुरूपघ्नः गुहा पर्वतकन्दरा औषधिश्च गुहाशयः गुह्यम्
५१४२
गूढिः
गृध्नुः गृध्यम् गृहमध्यगः गृहम् गृहयालुः गृहाणि गृहाः गृह्याः कामिनः
५।३।१११ ५।२४२ ५।१।६२ ५३।२८ ५।३।५५ ५।१।१३१ ५११४४ ५११४८ ५।३।३६ ५।२८३ ५।२८३ ५।१५३
| गोप्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5c458f554836d44c9f8bdd2a683f1173a3a2083d4a3f4edd52cc720477718098.jpg)
Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400