Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३२२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अभ्रविलायं विलीनः] अभ्र विपूर्व० 'लींच् श्लेषणे' (१२४८) ली। अभ्रमिव विलीनं = अभ्रविलायम् । अनेन णम्प्र० → अम्। 'लीङ्-लिनोर्वा' (४।२।९) ला । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (शरा२३) आय् । विलीयते स्म । क्तप्र० → त । 'सूयत्याद्योदितः' (४।२७०) त० → न० । अभ्रमिव विलीन इत्यर्थः ॥छ।।
उपात् किरो लवने ॥ ५।४।७२ ॥ [ उपात्] उप पञ्चमी ङसि । [किरः] किर् पञ्चमी ङसि । [लवने] लवन सप्तमी ङि ।
लवन इति वचनात् तस्यैवेति निवृत्तम्, इत ऊर्ध्वं तस्यैव अन्यस्यैव कामचारः, परं यत्र तस्यैव तत्र क्रियाविशेषणमेव ।
[उपस्कारं मद्रका लुनन्ति ] उपपूर्व० 'कृत् विक्षेपे' (१३३४) कृ । 'किरो लवने' (४।४।९३) स्सट् → स० । उपस्कीर्यते = उपस्कारम् । अनेन णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । प्रथमा सि । 'अव्ययस्य (३।२७) सिलुप् । मद्रक प्रथमा जस् । 'लूगश् छेदने' (१५१९) लू । वर्त्तः अन्ति । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'प्वादेर्हस्वः' (४।२।१०५) हुस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । विक्षिपन्तो लुनन्तीत्यर्थः । पूर्व विक्षिपन्त(:) पश्चाल्लुनन्तीत्यर्थः ।
[उपकीर्य गच्छति] उपकरणं पूर्वं = उपकीर्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४), क्त्वा → यप् । 'ऋतां क्ङितीर' (४|४|११६) इर् । 'भ्वादेर्नामिनो'० (२।१।६३) कि० → की० गच्छति ॥छा।
दंशेस्तृतीयया ॥ ५।४।७३ ॥ [दंशेः] दंशि पञ्चमी ङसि । [ तृतीयया] तृतीया तृतीया टा । तिसृणां पूरणी = तृतीया, तया ।
[मूलकेनोपदंशं, मूलकोपदंशं भुङ्क्ते, पक्षे-मूलकेनोपदश्य भुङ्क्ते] उपपूर्व० 'दंशं दशने' (४९६) दंश् । मूलकेनोपदश्य = मूलकोपदंशं भुङ्क्ते । अनेन णम्प्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'तृतीयोक्तं वा' (३।१।५०) समासः । 'ऐकार्ये' (३।२।८) तृतीयालोपः । पक्षे-उपदंशनं पूर्वं = उपदश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक्, भुङ्क्ते ।
[आर्द्रकेणोपदंशं, आर्द्रकोपदंशं भुङ्क्ते, पक्षे-आर्द्रकेणोपदश्य भुङ्क्ते ] उपपूर्व० 'दंशं दशने' (४९६) दंश् । आईकेणोपदश्य = आर्द्रकेणोपदंशम् । अनेन णम्प्र० → अम् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'तृतीयोक्तं वा' (३।१।५०) समासः । 'ऐकाचँ' (३।२।८) तृतीयालोपः । पक्षे उपदंशनं पूर्वं = उपदश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । ॐ 'नो व्यञ्जन'० (४।२।४५) नलुक्, भुङ्क्ते ।
मूलकाद्युपदंशेः कर्मापि प्रधानस्य भुजेः करणमिति तृतीयैव भवति । प्रधानक्रियोपयुक्ते हि कारके गुणक्रिया न स्वानुरूपं(पां) विभक्तिमुत्पादयितुमलमप्रधानत्वादेव, यथेष्यते ग्रामो गन्तुम् ॥छ।।
हिंसार्थादेकाप्यात् ॥ ५।४।७४ ॥ [हिंसात् ] हिंसा अर्थो यस्य सः = हिंसार्थस्तस्मात् ।
'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) इति सूत्रस्य प्रवृत्तिरत्र असङ्गता भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400