Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पाश्वतॊ भूत्वा, पार्श्वतोभूय, पार्श्वतोभावं शेते] पार्वात् = पार्श्वतः । 'आद्यादिभ्यः' (७।२।८४) तस्प्र० । 'क्रियाविशेषणात्' (२।२।४१) अम् । 'अव्ययस्य' (३।२७) अम्लुप् । पार्श्वतो भवनं पूर्वं = पार्श्वतो भूत्वा, पार्श्वतोभूय, पार्श्वतोभावम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हले:' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, शेते ।
[पार्श्वतः कृत्वा, पार्श्वतःकृत्य, पार्श्वतःकारं शेते] पार्श्वतः करणं पूर्वं = पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वत:कारम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हुस्वस्य' (४|४|११३) तोऽन्तः । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, शेते ।
[नाना भूत्वा, नानाभूय, नानाभावं गतः] अनाना नाना भूत्वा गतः = नाना भूत्वा, नानाभूय, नानाभावम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्, गतः ।
- [नाना कृत्वा, नानाकृत्य, नानाकारं गतः] अनाना नाना कृत्वा गतः = नाना कृत्वा, नानाकृत्य, नानाकारम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हुस्वस्य०' (४।४।११३) तोऽन्तः । 'नामिनो०' (४।३।५१) वृ० आर्, गतः ।
[विना भूत्वा, विनाभूय, विनाभावं गतः ] अविना विना भूत्वा गतः = विना भूत्वा, विनाभूय, विनाभावं गतः । अनेन क्त्वा-णम्प्र० । 'अनबः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, गतः ।
[विना कृत्वा, विनाकृत्य, विनाकारं गतः] अविना विना कृत्वा गतः = विना कृत्वा, विनाकृत्य, विनाकारं गतः । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य'० (४।४।११३) तोऽन्तः । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्, गतः ।
धाऽर्था:-'धा-धमञ्-एधा-ध्यमत्रः' ।
[द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते] द्वाभ्यां प्रकाराभ्यां = द्विधा । 'सङ्ख्याया धा' (७।२।१०४) धाप्र० । द्विधा भवनं पूर्वं = द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[द्विधा कृत्वा, द्विधाकृत्य, द्विधाकारं गतः ] द्विधा करणं पूर्वं = द्विधा कृत्वा, द्विधाकृत्य, द्विधाकारं गतः । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य'० (४।४।११३) तोऽन्तः । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् ।
[द्वैधं भूत्वा, द्वैधंभूय, द्वैधंभावमास्ते] द्वाभ्यां प्रकाराभ्यां = द्वैधम् । 'द्वि-वेर्धमजेधौ वा' (७।२।१०७) धमप्र० । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (७।४।१) वृ० ऐ । द्वैध भवनं पूर्वं = द्वैध भूत्वा, द्वैधंभूय, द्वैधंभावमास्ते । अनेन क्त्वाणम्प्र० । शेषं पूर्ववत् ।
[द्वैधं कृत्वा, द्वैधंकृत्य द्वैधंकारं गतः ] द्वैधं करणं पूर्वं = द्वैधं कृत्वा, द्वैधंकत्य, द्वैधंकारं गतः । अनेन क्त्वाणम्प्र० । शेषं पूर्ववत् ।
[द्वधा भूत्वा, द्वेधाभूय, द्वेधाभावमास्ते ] द्वाभ्यां प्रकारभ्यां = द्वेधा । 'द्वि-वेर्धमजेधौ वा' (७२।१०७) एधाप्र० । द्वेधा भवनं पूर्वं = द्वधा भूत्वा, द्वेधाभूय, द्वेधाभावमास्ते । अनेन क्त्वा-णम्प्र० । शेषं पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/aa1315c9a1133ad86d01f5bff53c67f232767852b52dabd7e44e5f065c85e19d.jpg)
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400