________________
३३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पाश्वतॊ भूत्वा, पार्श्वतोभूय, पार्श्वतोभावं शेते] पार्वात् = पार्श्वतः । 'आद्यादिभ्यः' (७।२।८४) तस्प्र० । 'क्रियाविशेषणात्' (२।२।४१) अम् । 'अव्ययस्य' (३।२७) अम्लुप् । पार्श्वतो भवनं पूर्वं = पार्श्वतो भूत्वा, पार्श्वतोभूय, पार्श्वतोभावम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हले:' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, शेते ।
[पार्श्वतः कृत्वा, पार्श्वतःकृत्य, पार्श्वतःकारं शेते] पार्श्वतः करणं पूर्वं = पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वत:कारम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हुस्वस्य' (४|४|११३) तोऽन्तः । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, शेते ।
[नाना भूत्वा, नानाभूय, नानाभावं गतः] अनाना नाना भूत्वा गतः = नाना भूत्वा, नानाभूय, नानाभावम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्, गतः ।
- [नाना कृत्वा, नानाकृत्य, नानाकारं गतः] अनाना नाना कृत्वा गतः = नाना कृत्वा, नानाकृत्य, नानाकारम् । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हुस्वस्य०' (४।४।११३) तोऽन्तः । 'नामिनो०' (४।३।५१) वृ० आर्, गतः ।
[विना भूत्वा, विनाभूय, विनाभावं गतः ] अविना विना भूत्वा गतः = विना भूत्वा, विनाभूय, विनाभावं गतः । अनेन क्त्वा-णम्प्र० । 'अनबः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, गतः ।
[विना कृत्वा, विनाकृत्य, विनाकारं गतः] अविना विना कृत्वा गतः = विना कृत्वा, विनाकृत्य, विनाकारं गतः । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य'० (४।४।११३) तोऽन्तः । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्, गतः ।
धाऽर्था:-'धा-धमञ्-एधा-ध्यमत्रः' ।
[द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते] द्वाभ्यां प्रकाराभ्यां = द्विधा । 'सङ्ख्याया धा' (७।२।१०४) धाप्र० । द्विधा भवनं पूर्वं = द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[द्विधा कृत्वा, द्विधाकृत्य, द्विधाकारं गतः ] द्विधा करणं पूर्वं = द्विधा कृत्वा, द्विधाकृत्य, द्विधाकारं गतः । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य'० (४।४।११३) तोऽन्तः । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् ।
[द्वैधं भूत्वा, द्वैधंभूय, द्वैधंभावमास्ते] द्वाभ्यां प्रकाराभ्यां = द्वैधम् । 'द्वि-वेर्धमजेधौ वा' (७।२।१०७) धमप्र० । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (७।४।१) वृ० ऐ । द्वैध भवनं पूर्वं = द्वैध भूत्वा, द्वैधंभूय, द्वैधंभावमास्ते । अनेन क्त्वाणम्प्र० । शेषं पूर्ववत् ।
[द्वैधं कृत्वा, द्वैधंकृत्य द्वैधंकारं गतः ] द्वैधं करणं पूर्वं = द्वैधं कृत्वा, द्वैधंकत्य, द्वैधंकारं गतः । अनेन क्त्वाणम्प्र० । शेषं पूर्ववत् ।
[द्वधा भूत्वा, द्वेधाभूय, द्वेधाभावमास्ते ] द्वाभ्यां प्रकारभ्यां = द्वेधा । 'द्वि-वेर्धमजेधौ वा' (७२।१०७) एधाप्र० । द्वेधा भवनं पूर्वं = द्वधा भूत्वा, द्वेधाभूय, द्वेधाभावमास्ते । अनेन क्त्वा-णम्प्र० । शेषं पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org