Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
५।३।१३६ ५।३।१३६
असूयकः असूर्यम्पश्या राजदाराः अस्ति भोक्तुम् अस्थिहरः श्वशिशुः अस्युपघातमरीन् हन्ति अस्युपनोदं युध्यन्ते अहन् कंसं वासुदेवः अहरत् अहरत्यस्येषून गतः अहस्करः अहारी शीतस्य शिशिरः अहार्षीत् अहिहा अहो द्वादशाङ्गस्य विस्तरः अहो मौष्टिकस्य संग्राहः आकरः आकषः आकायमग्निं चिन्वीत आक्रुष्टः आक्रीडी आक्रुष्टश्चैत्रेण आक्रोशक: आक्रोशनः
५।२।६८
आगामुकः ५।१।१२६ आघातुको व्याधः ५।४।९० आघ्रा नासिका ५।१।९५ आचर्यं भवता ५।४।६४ | आचर्यो देशः ५।४७६ आचाम्यम् ५।२।१४ आचार्यो गुरुः ५२७ आच्छादनम् ५।४।८२ आजिवान् ५।१।१०२ आज्यं घृतम् ५।१५३ आञ्जनम् ५।२।४ आढ्यः ५।१।१६१ आढ्यङ्करणं वित्तम् ५।३।६९ आढ्यम्भविष्णुः ५.३१५८ आढ्यम्भावुकः ५३१३० आढ्यीभविता ५।३।१३१ | आतपत्रम् ५।३७९ | आत्मपोषं पुष्णाति ५।२।९२ आत्मपोषं पुष्यति ५।२।५१ | आत्मपोषं पोषति ५।२।९२ | आत्मभूः कामः ५।२।६९ आत्मम्भरिः ५।२।४३ आत्मानुजः ५।३।१३७ आदरः ५।३।१३७ आदरी ५।३।१३७ आदायचरः ५।३।१३७ आदिः ५।३।१३७ आदिकरः ५।११७१ आदिगः ५।३।१३७ आदृत्यः ५१८३ आदेवकः(२) ५।१।१६१ आधा
५।३।८२ आधारः ५११४४ | आधिः
५.३१ | आधीः ५।२।४० | आनाम्यम्
५।२।४२ | आनायो मत्स्यानाम् ५।२।४० | आनायो मृगाणाम् ५।११५७ आनाय्यो गोधुक् ५।१।३१ आनाय्यो दक्षिणाग्निः ५।१।३१ | आनेयः ५।१२० | आपगा नदी ५।१।३१
आपणः ५।३।१२८
आपत् ५२।२ आपवः ५।१।३९ आपाकः ५११३९ आपात्यः ५.३८२
आपात्यमनेन ५।१।१२९ आप्तिः ५।११२८
आप्लवः ५१।१२८ आप्लावः ५१।१२८ आप्लाव्यः ५११४२ आप्लाव्यमनेन ५।४।६५ | आभरणम् ५।४।६५ | आमात् ५।४।६५ | आमोषी ५।२।८३ आयतस्तूः ५।१।९० आयस्तः ५।११६८ आयामी ५।३।२८ आयाम्यम् ५।२७२ | आयासी ५।१।१३९ | आयुधम् ५३२८७ आरब्धः ५।१।१०२ | आरभते भोक्तुम् ५।१।१३१ आरवः ५१४० आरा शस्त्री ५।२।६९
| आरामः ५।३।११० आरावः ५३।१३४ आरूढं भवता ५।३।८७
आरूढः ५।२।८३ | आरूढो वृक्षं भवान् ५।१।२० | आरूढो वृक्षो भवता
५।१।२५ ५।१२५ ५१।२५ ५११३१ ५।३।१३१ ५।३।११४ ५।३।१३० ५३।१३२
५।१७ ५१७ ५।३।१०६ ५।३।४९ ५३१४९ ५.१७ ५१७ ५।३।१२८ ५।११५० ५।२।५१ ५।२।८३ ५।२।९२ ५।२।५२ ५।१।३० ५।२५२ ५.३१८२ ५।२।९२ ५।४।९० ५.३१४९ ५।३।१०८ ५।३।१३२ ५३।४९
५१९ ५।२।९२ ५१९ ५११९
आखः
आखनः आखनिकः आखनिकवकः
आखरः
आखा
आखानः आखुघातो बिडालः आखुहा आखूत्थो वर्तते आगमप्रज्ञः आगामी आगामुकः स्वगृहम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400