Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
[ यष्टीग्रहं, यष्टिग्राहं युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । यष्टीर्गृहीत्वा यष्टीग्रहं यष्टिग्राहम् । अनेन णम्प्र० → अम् । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । 'युधिच् सम्प्रहारे' (१२६०) युध् । वर्त्त० अन्ते । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । 'लुगस्या' ० (२|१|११३) अलुक् ।
३२६
[ दण्डमुद्यामं, दण्डोद्यामं धावति ] उत् 'यमूं उपरमे ' (३८६) यम् । दण्डमुद्यम्य = दण्डमुद्यामं दण्डोद्यामम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ, धावति । एवं नाम योद्धुं त्वरन्ते, यद् आयुधग्रहणमपि नाद्रियन्ते, यत् किञ्चिदासन्नं तदेव गृह्णन्तीत्यर्थः । क्षे
-
[ स्वाङ्गेन ] स्वमङ्गं = स्वाङ्गम्, तेन = स्वाङ्गेन ।
[ अध्रुवेण ] न ध्रुवमध्रुवम्, तेन = अध्रुवेण ।
=
[ लोष्टान् यष्टीर्गृहीत्वा युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । ग्रहणं पूर्वं = गृहीत्वा । 'प्राक्काले' (५/४१४७) क्त्वाप्र० → त्वा । ‘ग्रह-व्रस्व-भ्रस्ज-प्रच्छः' (४|१|८४) य्वृत् ग्र० गृ० । 'गृह्णोऽपरोक्षायां दीर्घः' (४|४|३४) दीर्घः । [ खड्गं गृहीत्वा युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । ग्रहणं पूर्वं = गृहीत्वा । शेषं पूर्ववत् ॥छ || स्वाङ्गेाऽध्रुवेण ॥ ५४७९ ॥
-
"अविकारोऽद्रवं मूर्त्तम्” इत्यादिलक्षणं स्वाङ्गम्, यस्मिन्नङ्गे छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवम्, यस्मिन्नङ्गे छिन्ने भिन्ने वा प्राणी म्रियते तद् ध्रुवमिति सामर्थ्यादुक्तं भवति ।
[ केशान् परिधायं, केशपरिधायं नृत्यति ] परिपूर्व० 'डुधांग्क् धारणे च' केशपरिधायं नृत्यति । अनेन णम्प्र० अम् । 'आत ऐः कृञ्ञ' (४।३।५३) आ० आय् ।
-
[ भ्रुवौ विक्षेपं, भ्रूविक्षेपं जल्पति ] विपूर्व० 'क्षिपत् प्रेरणे' (१३१७) क्षिप् । ध्रुवौ विक्षिप्य = अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ए, जल्पति ।
[ अक्षिणी निकाणमक्षिनिकाणं हसति ] 'कणण् निमीलने' (१७३७) कण् । 'चुरादि' ० ( ३।४।१७) णिच्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । अक्षिणी निकाणमक्षिनिकाणं हसति । अनेन णम्प्र० → अम् । 'णेरनिटि' (४।३।८३) णिच्लुक् ।
भ्रूविक्षेपम् ।
Jain Education International
[ प्रतिमायाः पादावनुलेपं, पादानुलेपं प्रणमति] अनुपूर्व० 'लिपींत् उपदेहे' (१३२४) लिप् । पादावनुलिप्य पादावनुलेपं प्रणमति । अनेन णम्प्र० अम् । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० ए । क्षे
-
For Private Personal Use Only
(११३९) धा । केशान् परिधायं =
> ऐ० । 'एदैतोऽयाय् ' (१।२।२३)
[ भ्रुवौ विक्षिप्य जल्पति ] विपूर्व० 'क्षिपत् प्रेरणे' (१३१७) क्षिप् । विक्षेपणं पूर्वं = विक्षिप्य । 'प्राक्काले ' (५।४।४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । प्रथमा सि । 'अव्ययस्य' ( ३।२७) सिलुप् ।
=
[ कफमुन्मूल्य जल्पति ] उत्पूर्व० 'मूल प्रतिष्ठायाम्' (४२७) मूल् । उन्मूलनमुन्मूल्य । 'प्राक्काले' (५|४|४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । 'धुटस्तृतीयः' (२१७६) त० द० । 'तृतीयस्य पञ्चमे' (१।३।१) द० न० ।
[ शिर उत्क्षिप्य कथयति ] उत्पूर्व० क्षिपत् प्रेरणे' (१३१७) क्षिप् । शिरस् द्वितीया अम् । 'अनतो लुप्' (१।४।५९) अम्लुप् । उत्क्षेपणं = उत्क्षिप्य । 'प्राक्काले' (५|४|४७) क्त्वाप्र० ->> त्वा । ‘अनञः क्त्वो यप्'
( ३।२।१५४) यप्, कथयति ॥छ ||
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8f441e11bdbef2e45c09a496d8e54812a5f0f6db2dd43de9bd31b2e4c299b388.jpg)
Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400