Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 534
________________ ४६२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १०४.] च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । अश्रेणयः श्रेणयः कृताःश्रेणिकृताः पुरुषाः, अनूका ऊकाः कृता ऊककृताः,-राशिस्थानीकृता इत्यर्थः, एवं पूगकृताः, श्रेणिमताः, श्रेणिमिताः, श्रेणिभूताः । व्यर्थे इति किम् ? श्रेणयः कृताः, किंचित् निगृहीता अनुगृहीता वेत्यर्थः-च्व्यन्तानां च्व्यर्थस्य विनैवोक्तत्वान्नानेन समासः, च्च्यर्थे हि समासेनाभिधेयेऽयं समासो भवति, 5 गत्यादिसूत्रेण तु नित्यसमासो भवत्येव, श्रेणीकृताः, ऊकीकृताः, श्रेरिण, ऊक, पूग, कुन्दुम, कन्दुम, राशि, निचय, विशिष्ट, निधन, कृपण, इन्द्र, देव, मुण्ड, भूत, श्रमण, वदान्य, अध्यायक, अध्यापक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुरण-इति श्रेण्यादिः। कृत, मत, मित भूत, उप्त, उक्त, समाज्ञात, समाख्यात, समाम्नात, संभावित, अवधारित, अवकल्पित, निराकृत,10 उपकृत, अपकृत, कलित, उदाहृत, उदीरित, उदित, दृष्ट, विश्रुत, विहित, निरूपित, आसीन, आस्थित, अवबद्ध इति कृतादयः । बहुवचनमाकृतिगणार्थम् । यत्र सामर्थ्यं नास्ति तत्रेतिशब्दाध्याहारो द्रष्टव्यः-अनिर्धना निर्धना इत्युपकृता, अचपलाश्चपला-इत्यपाकृता, अभूता भूता इति निराकृताः। श्रेणिकृता इत्यादौ क्रियाकारकसंबन्धमात्रं न विशेषण 15 विशेष्यभाव इति वचनम् ।। १०४ ।। न्या० स०--श्रेण्यादि०। एकशिल्पपण्यजीविनां संघः श्रेरिणः । व्यर्थः प्रागतत्तत्त्वलक्षणः स चेत् सस्य भवति न विप्रत्ययः। व्यर्थे गम्यमाने इति । यद्यप्यूत्तरपदार्थप्रधानोऽयं समासस्तथाप्युपसर्जनतया व्यर्थोऽपि प्रतीयते। उपसर्जनमपि ह्यों भवति । ऊकेति अवतेः 'विचिपुषि' २२ (उणादि) इति कित् कः, कुकेः कुन्दुमः । कन्दु स्वेदनिकां20 मिमीते कन्दुमः कान्दविकः । निचयः समूहः गन्धद्रव्यं च । ब्रह्म अणतीति कर्मणोऽणि पृषोदरादित्वात् अकारलोपे दीर्घवे च । यत्र सामर्थ्यमिति अथ चपलापाकृता इत्यादी चपलादीनां च्व्यर्थवृत्तीनामपाकृतादिभिः सामर्थ्याभावात् कथं समासः ? इत्याशङ्का श्रेरिणकृता इत्यादाविति नन्वत्रापि विशेष्यभावोऽस्ति, यतः कृताः के कर्मतापन्नाः श्रेणयः तन्न यतो न हि श्रेणयः एवंविधं विशेषणं किंतु अश्रेण्यः श्रेणय इति पश्चात् श्रेणय 25 इत्युक्त अश्रेणय इत्यपेक्षते इति श्रेणय इति न भवत्येव किन्तु करणक्रियापेक्षया कारकमेवेति क्रियाकारकसंबन्ध एव । यतो यथा नीलोत्पलमिति नील एव विशेषणशब्दोऽस्ति, तथाऽत्र श्रेणय एवंविधो न यतो अश्रेणय इत्यपेक्षते इति ।।३.१.१०४ ॥

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658