Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
+
[ पा० २. सू० १२६ - १३०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०७
नञ् द्वयोपपदान्नाम्नि शव् प्रत्ययो भवति । बहुवचनमाकृतिगणार्थम् तेननास्तिकः, नभः, नारङ्गमित्यादयोऽपि द्रष्टव्याः ।। १२८ ।।
न्या० स० नखादयः । नख इत्यत्र बहुव्रीहौ 'नञ्ऽत्' [ ३. २. १२५. ] प्राप्तोऽनेन निषिध्यते, उष्ट्रमुखादित्वात् समासः । खन्यत इति 'क्वचित्' [ ५. १. १७१. ] इति डः । असत्य इति न नखादौ किंतु नासत्य इत्ययम् । अरीणां समूह आरं 5 ' षष्ठ्याः समूहे' [ ६. २. ६. ] अण् । नारमञ्चति 'कर्म्मणोऽण्' [ ५.१.७२. ] निपातनादऽञ्चेर्नलोपः, 'आप्लुण लम्भने' नत्र आपेः । न मीयते ' शिग्रुगेरुन मेर्वादयः ' ८११ ( उणादि) मिगस्तु 'चिनीपीमिसिभ्यो रु: ' ८०६ ( उगादि ) 'यतिननदिभ्यो दीर्घश्च' ८५६ ( उणादि ) । नान्तरीयकमिति नान्तरेणेत्यर्थकथनं सप्तम्यन्तात्तु गहादित्वादीयः, ततः स्वार्थिकः । नास्तिक इति नास्ति पुण्यं पापं चेति मतिरस्येति 10 'नास्तिकास्तिक' [ ६. ४. ६६. ] इति निपातनादेव सिद्धं । यदा तु न प्रास्तिको नास्तिक इति क्रियते तदा गरणपाठफलम् । नभ इति न बभस्तीति क्विप् न भातीति वा 'मिथिरञ्च्युषि' ९७१ ( उणादि ) इति बहुवचनात् किदऽस् । नारङ्गमिति न न रङ्गति शोभां अच् न प्ररङ्गमिति वा । रूढिशब्दा एते यथाकथंचित् व्युत्पाद्या नात्राऽवयवार्थाभिनिवेशः कार्यः ।। ३. २. १२८ ॥
अन् स्वरे ॥ ३.२. १२६ ॥
नञः स्वरादावुत्तरपदे परेऽन् इत्ययमादेशो भवति । न विद्यते अन्तोऽस्येति अनन्तो जिन:, - एवमनादिः प्रजानामभावोऽनजम्, न अश्वोऽनश्वः । अन् इति स्वरूपनिर्देशात् नलोपो द्वित्वं च न भवति ।। १२६ ।।
को कत्तत्पुरुषे ॥। ३. २. १३० ।।
तत्पुरुषे समासे स्वरादावुत्तरपदे कुशब्दस्य कदित्ययमादेशो भवति । कुत्सितः अश्वः कदश्वः, कदुष्ट्रः, कदन्नम्, कदशनम्, तत्पुरुष इति किम् ? कुत्सिता उष्ट्रा अस्मिन् कूष्ट्रो देशः । स्वर इत्येव ? कुब्राह्मणः ।। १३० ।।
15
20
न्या० स०-- कोः कत्तत्पुरुषे । प्रतिपदोक्तोऽयं तत्पुरुषो गृह्यते तेन कु पृथिवी - मऽतीतः क्वतीत इत्यत्र कदादेशो न भवति । अथेत्थं भरिणष्यन्ति श्रितादित्वात् समासे25 सति प्रतिपदोक्तत्वमस्तीति । तदपि न वाच्यं यतो द्वितीयान्तं श्रितादिभिः सह समस्यते ततश्च द्वितीयान्तं सामान्यं नाम न प्रतिपदोक्तमिति कदादेशो न भवति ॥। ३. २. १३० ॥
Loading... Page Navigation 1 ... 647 648 649 650 651 652 653 654 655 656 657 658