Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[ पा० २. सू० ५५-५६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७३
तद्धितः स्वरवृद्धिहेतुररक्तविकारे ॥ ३.२.५५ ।।
स्वरस्थानाया वृद्धेर्यो हेतुस्तद्धितो रक्ताद्विकाराच्चान्यत्रार्थे विहितस्तदन्तः परतः स्त्रीलिङ्गः पुंवन्न भवति । माथुरीभार्यः स्रौघ्नीभार्यः, वैदिशीभार्यः, वैदर्भीभार्यः, सौतंगमीभार्यः कार्तवीर्थीभार्यः माथुरीदेश्या, नादेयीचरी, सौतंगमीयते, वैदर्भीमानिनी, स्रौघ्नीमानिनी । तद्धित इति किम् ? 5 कुम्भकारी भार्या अस्य स कुम्भकारभार्यः, एवं काण्डलावभार्यः । वृद्धिहेतुरिति किम् ? अर्धप्रस्थे भवा अर्धप्रस्था, - अर्धप्रस्था भार्या यस्य सः अर्धप्रस्थ भार्यः, शोभनतरभार्यः, । मध्यमभार्यः स्वरेति किम् ? वैयाकरणभार्यः । अन्ये तु वृद्धिमात्र तोणितस्तद्धितस्य पुंवत्प्रतिषेधमिच्छन्ति, तन्मते वैयाकरणीभार्यः । रक्तविकारे इति किम् ? कषायेण रक्ता काषायी सा बृहतिकास्य काषाय- 10 बृहतिकः, एवं माजिष्ठबृहतिकः, लोहस्य विकारो लौही सा ईषास्य लौहेषः, एवं खादिरेषः ।। ५५ ।।
न्या० स० -- तद्धितः स्वर० । वैदिशोभायं इति । विदिशायां भवा जाता वा । सौतङ्गमीभार्य इति सुतंगमस्यापत्यं स्त्री ऋष्यण, ततो ङीप्रत्ययः सुतंगमादेरित्र नानीयते 'देशे नाम्नि' [ २.३. ७०. ] इति भरणनात्, यतोऽसौ सौतंगमीति कस्याश्चित् संज्ञा सा 15 भार्याऽस्येति । कार्त्तवीर्यो भार्य इति कृतं वीर्यमनेन तस्यापत्यं स्त्री ऋष्यण् । श्रर्धप्रस्थेति 'अर्द्धात् परिमाणस्य' [ ७. ४.२० ] इत्यत्राऽकारस्य वृद्धिविधौ वर्जनात् प्राद्यस्य च वावचनादत्र वृद्ध्यऽभावः । अन्ये त्विति तेन वैयाकरणीभार्य इत्यत्र स्वरस्थान वृद्ध्यभावेऽपि पुवन्निषेधः, न ह्यत्रैकारः स्वरस्थानी । ईषतीति 'नाम्युपान्त्य' [ ५. १. ५४. ] इति के ईषा ।। ३. २. ५५ ।।
20
स्वाङ्गान्डीर्जातिश्चामानिनि ॥ ३.२.५६ ॥
स्वाङ्गाद्यो विहितो ङीस्तदन्तो जातिवाची च यः शब्दः परतः स्त्री स पुंवन्न भवति, अमानिनि मानिन्शब्दश्चेत्परो न भवति । दीर्घकेशीभार्यः, चन्द्रमुखीभार्यः, कलकण्ठीदेश्या, तनुगात्रीचरी, चन्द्रमुखीयते । जातिकठीभार्यः, बह ्मवृचीभार्यः, कठीदेश्या, बह, वृचीचरी, शूद्राभार्यः, क्षत्त्रियाभार्यः, 25 शूद्रापाशा, क्षत्रियादेश्या ।
Loading... Page Navigation 1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658