________________
[ पा० २. सू० ५५-५६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७३
तद्धितः स्वरवृद्धिहेतुररक्तविकारे ॥ ३.२.५५ ।।
स्वरस्थानाया वृद्धेर्यो हेतुस्तद्धितो रक्ताद्विकाराच्चान्यत्रार्थे विहितस्तदन्तः परतः स्त्रीलिङ्गः पुंवन्न भवति । माथुरीभार्यः स्रौघ्नीभार्यः, वैदिशीभार्यः, वैदर्भीभार्यः, सौतंगमीभार्यः कार्तवीर्थीभार्यः माथुरीदेश्या, नादेयीचरी, सौतंगमीयते, वैदर्भीमानिनी, स्रौघ्नीमानिनी । तद्धित इति किम् ? 5 कुम्भकारी भार्या अस्य स कुम्भकारभार्यः, एवं काण्डलावभार्यः । वृद्धिहेतुरिति किम् ? अर्धप्रस्थे भवा अर्धप्रस्था, - अर्धप्रस्था भार्या यस्य सः अर्धप्रस्थ भार्यः, शोभनतरभार्यः, । मध्यमभार्यः स्वरेति किम् ? वैयाकरणभार्यः । अन्ये तु वृद्धिमात्र तोणितस्तद्धितस्य पुंवत्प्रतिषेधमिच्छन्ति, तन्मते वैयाकरणीभार्यः । रक्तविकारे इति किम् ? कषायेण रक्ता काषायी सा बृहतिकास्य काषाय- 10 बृहतिकः, एवं माजिष्ठबृहतिकः, लोहस्य विकारो लौही सा ईषास्य लौहेषः, एवं खादिरेषः ।। ५५ ।।
न्या० स० -- तद्धितः स्वर० । वैदिशोभायं इति । विदिशायां भवा जाता वा । सौतङ्गमीभार्य इति सुतंगमस्यापत्यं स्त्री ऋष्यण, ततो ङीप्रत्ययः सुतंगमादेरित्र नानीयते 'देशे नाम्नि' [ २.३. ७०. ] इति भरणनात्, यतोऽसौ सौतंगमीति कस्याश्चित् संज्ञा सा 15 भार्याऽस्येति । कार्त्तवीर्यो भार्य इति कृतं वीर्यमनेन तस्यापत्यं स्त्री ऋष्यण् । श्रर्धप्रस्थेति 'अर्द्धात् परिमाणस्य' [ ७. ४.२० ] इत्यत्राऽकारस्य वृद्धिविधौ वर्जनात् प्राद्यस्य च वावचनादत्र वृद्ध्यऽभावः । अन्ये त्विति तेन वैयाकरणीभार्य इत्यत्र स्वरस्थान वृद्ध्यभावेऽपि पुवन्निषेधः, न ह्यत्रैकारः स्वरस्थानी । ईषतीति 'नाम्युपान्त्य' [ ५. १. ५४. ] इति के ईषा ।। ३. २. ५५ ।।
20
स्वाङ्गान्डीर्जातिश्चामानिनि ॥ ३.२.५६ ॥
स्वाङ्गाद्यो विहितो ङीस्तदन्तो जातिवाची च यः शब्दः परतः स्त्री स पुंवन्न भवति, अमानिनि मानिन्शब्दश्चेत्परो न भवति । दीर्घकेशीभार्यः, चन्द्रमुखीभार्यः, कलकण्ठीदेश्या, तनुगात्रीचरी, चन्द्रमुखीयते । जातिकठीभार्यः, बह ्मवृचीभार्यः, कठीदेश्या, बह, वृचीचरी, शूद्राभार्यः, क्षत्त्रियाभार्यः, 25 शूद्रापाशा, क्षत्रियादेश्या ।