Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 617
________________ [पा० २. सू० ५८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७५ वृन्दारिका च गार्ग्यवृन्दारिका,--कपोतपाक एव कापोतपाक्यः स्त्री चेत्, कापोतपाका, सा चासौ वृन्दारिका-च कापोतपाक्यवृन्दारिका, कुञ्जस्यापत्यं कौञ्जायन्यः स्त्री चेत् कौञ्जायनी, सा चासौ वृन्दारिका च--कौञ्जायन्यवृन्दारिका, अङ्गस्यापत्यानि अङ्गाः, स्त्रियश्चेदाङ्गयः, ताश्च ता वृन्दारिकाश्च अङ्गवृन्दारिकाः, एवं गर्गवृन्दारिकाः । इडविड्, पृथ्, दरद्, उशिज् एते 5 जनपदशब्दाः क्षत्रियवाचिनः, एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि, इडविट् चासौ वृन्दारिका चेत्यादिविग्रहे-ऐडविडवृन्दारिका, पार्थवृन्दारिका, दारदवृन्दारिका, औशिजवृन्दारिका इति भवति । परतः स्त्रीत्येव ? खट्वावृन्दारिका, अनूङित्येव ? ब्रह्मबन्धवन्दारिका ।। ५७ ।।। __ न्या० स०--पुंवत् कर्म । पुवत् ग्रहणं किमर्थं यतो न कर्मधारये इति 10 क्रियते ततः कर्मधारये पुवन्न न भवति अपि तु भवत्येव पाश्चात्यसूत्रात् ननिति वर्तते ? उच्यते, उत्तरार्थं कृतम्। लाक्षिकबृहतिका इति अरक्तविकार इत्यनयाऽपि व्यावृत्त्या सिद्धमिदं तत्कथमऽत्र दर्शितम् ? उच्यते, यदि तद्धितः स्वरवृद्धि' [ ३. २. ५५. ] इति निषेधः क्रियते तदानीं सिद्ध्यति व्यावृत्त्या । यदा तु तद्धिताककोपान्त्येति निषेधः प्राप्नोति तदाऽनेनापि पुवन्न स्यादिति दर्शितम् । सर्वत्र जातिलक्षणडीबाघको वृन्दारिकाशब्दे 15 अजादित्वादाप् । 'व्येषसूतपुत्रवृन्दारकस्य' [२. ४. १०६.] इति विकल्पेन इत्वं भवति । कापोतपाका इति कपोतं पचति अण् । अत्राणलक्षणं जातिनिमित्तं वा डीप्रत्ययं बाधित्वा 'मजादे:' [२. ४. १६.] इत्याप् ।। ३. २. ५७ ।। रिति ॥ ३. २. ५८ ॥ परतः स्त्र्यनूङ् रिति प्रत्यये जातीये देशीये च पुंवद्भवति । पट्वी20 प्रकारोऽस्याः पटुजातीया, ईषदपरिसमाप्ता पवी पटुदेशीया, मद्रकजातीया, मद्रकदेशीया, पाचकजातीया, पाचकदेशीया, पञ्चमजातोया, षष्ठदेशीया, दत्तजातीया, गुप्तदेशीया, माथुरजातीया, स्रोग्घ्नदेशीया, दार्घकेशजातीया, चन्द्रमुखदेशीया, कठजातीया, बह वृचदेशीया, वातण्डयजातीया, गार्ग्यदेशीया, कापोतपाक्यजातीया, कौञ्जायन्यदेशीया, अनजातीया, गर्गदेशीया, ऐडविड-25 जातीया, पार्थदेशीया, दारदजातीया, औशिजदेशीया, परतः स्त्रीत्येव ? कुटीजातीया, द्रुणीदेशीया। अनूङित्येव ? करभोरूजातीया, मद्रबाहूदेशीया ।। ५८ ।।

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658