SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ५८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७५ वृन्दारिका च गार्ग्यवृन्दारिका,--कपोतपाक एव कापोतपाक्यः स्त्री चेत्, कापोतपाका, सा चासौ वृन्दारिका-च कापोतपाक्यवृन्दारिका, कुञ्जस्यापत्यं कौञ्जायन्यः स्त्री चेत् कौञ्जायनी, सा चासौ वृन्दारिका च--कौञ्जायन्यवृन्दारिका, अङ्गस्यापत्यानि अङ्गाः, स्त्रियश्चेदाङ्गयः, ताश्च ता वृन्दारिकाश्च अङ्गवृन्दारिकाः, एवं गर्गवृन्दारिकाः । इडविड्, पृथ्, दरद्, उशिज् एते 5 जनपदशब्दाः क्षत्रियवाचिनः, एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि, इडविट् चासौ वृन्दारिका चेत्यादिविग्रहे-ऐडविडवृन्दारिका, पार्थवृन्दारिका, दारदवृन्दारिका, औशिजवृन्दारिका इति भवति । परतः स्त्रीत्येव ? खट्वावृन्दारिका, अनूङित्येव ? ब्रह्मबन्धवन्दारिका ।। ५७ ।।। __ न्या० स०--पुंवत् कर्म । पुवत् ग्रहणं किमर्थं यतो न कर्मधारये इति 10 क्रियते ततः कर्मधारये पुवन्न न भवति अपि तु भवत्येव पाश्चात्यसूत्रात् ननिति वर्तते ? उच्यते, उत्तरार्थं कृतम्। लाक्षिकबृहतिका इति अरक्तविकार इत्यनयाऽपि व्यावृत्त्या सिद्धमिदं तत्कथमऽत्र दर्शितम् ? उच्यते, यदि तद्धितः स्वरवृद्धि' [ ३. २. ५५. ] इति निषेधः क्रियते तदानीं सिद्ध्यति व्यावृत्त्या । यदा तु तद्धिताककोपान्त्येति निषेधः प्राप्नोति तदाऽनेनापि पुवन्न स्यादिति दर्शितम् । सर्वत्र जातिलक्षणडीबाघको वृन्दारिकाशब्दे 15 अजादित्वादाप् । 'व्येषसूतपुत्रवृन्दारकस्य' [२. ४. १०६.] इति विकल्पेन इत्वं भवति । कापोतपाका इति कपोतं पचति अण् । अत्राणलक्षणं जातिनिमित्तं वा डीप्रत्ययं बाधित्वा 'मजादे:' [२. ४. १६.] इत्याप् ।। ३. २. ५७ ।। रिति ॥ ३. २. ५८ ॥ परतः स्त्र्यनूङ् रिति प्रत्यये जातीये देशीये च पुंवद्भवति । पट्वी20 प्रकारोऽस्याः पटुजातीया, ईषदपरिसमाप्ता पवी पटुदेशीया, मद्रकजातीया, मद्रकदेशीया, पाचकजातीया, पाचकदेशीया, पञ्चमजातोया, षष्ठदेशीया, दत्तजातीया, गुप्तदेशीया, माथुरजातीया, स्रोग्घ्नदेशीया, दार्घकेशजातीया, चन्द्रमुखदेशीया, कठजातीया, बह वृचदेशीया, वातण्डयजातीया, गार्ग्यदेशीया, कापोतपाक्यजातीया, कौञ्जायन्यदेशीया, अनजातीया, गर्गदेशीया, ऐडविड-25 जातीया, पार्थदेशीया, दारदजातीया, औशिजदेशीया, परतः स्त्रीत्येव ? कुटीजातीया, द्रुणीदेशीया। अनूङित्येव ? करभोरूजातीया, मद्रबाहूदेशीया ।। ५८ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy