Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[ पा० २. सू०७१ - ७३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८३
न पुंवन्निषेधे ॥। ३. २. ७१ ॥
महतः पुंवन्निषेधविषये उत्तरपदे डा न भवति । महती प्रिया अस्य महतीप्रियः, महतीमनोज्ञः ।। ७१ ।।
इच्यस्वरे दीर्घ आच्च ॥। ३. २. ७२ ॥
इच्प्रत्ययान्तेऽस्वरादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारश्चान्तादेशो 5 भवति । बाहुषु च बाहुषु च मिथो गृहीत्वा व्यासक्तं बाहूबाहवि व्यासजेताम्, बाहाबाहवि एवं केशाकेशि, मुष्टिभिश्च, मुष्टिभिश्च प्रहृत्य कृतं युद्धं मुष्टमुष्टि, मुष्टामुष्टि, एवं यष्टायष्टि, यष्टीयष्टि दण्डादण्डि, दीर्घत्वात्वयोरकारान्तादन्यत्र विशेषः । दीर्घ साहचर्यादात्वमपि स्वरान्तानामेव भवति, तेनेह भवति, दोर्दोषि धनुर्धनुषि । अस्वर इति किम् ? अस्यसि, 10
न
इष्विषवि ।। ७२ ।।
न्या० स०-- इच्यस्वरे० । साहचर्यादिति स्वरस्य ह्रस्वदीर्घप्लुताः इति न्यायादित्यर्थः । । ३. २. ७२ ।।
हविष्यष्टन' कपाले । ३. २.७३ ।।
'हविष्यभिधेयेऽष्टन् शब्दस्य कपाले उत्तरपदे दीर्घोऽन्तादेशो भवति 115 अष्टसु कपालेषु संस्कृतम् - प्रष्टाकपालं हविः । हविषीति किम् ? अष्टानां कपालानां समाहारः- ग्रष्टकपालम्, पात्रादित्वात्स्त्रीत्वाभावः । कपाल इति किम् ? अष्टपात्रं हविः ।। ७३ ।।
अष्टा
न्या० स०-- हवि० । प्रायोगिकस्य बहुसंख्यार्थाभिघायकस्याऽष्टन् इत्यनुकरणम्, ततः प्रायोगिकस्यैकसंख्यस्य शब्दस्याभिधायकमिति षष्ठ्येकवचनम् । अनुक्रियमाणस्य 20 स्वरूपविनाशप्रसङ्गात् 'अनोऽस्य' [ २.१.१०८. ] इत्यकारलोपो न भवति । कपालमिति त्राष्टनो व्यञ्जनान्तत्वाव्यभिचाराद् दीर्घे परविधौ नलोपस्या ( क्वचिदऽसत्त्वेऽपीति पाठः स च प्रकटार्थः) भावेऽपि दीर्घस्य स्वरधर्मत्वादकारस्योपान्त्यस्यापि स्वरापेक्षयान्त्यत्वाद्वा दीर्घोऽनेन ।। ३. २. ७३ ॥
Loading... Page Navigation 1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658