Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[ पा० २. सू० ७६-७७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८५
कोटर मिश्रक सिधकपुरनसारिकस्य वणे । ३. २. ७६ ।।
कोटरादीनां कृतरणत्वे वनशब्दे उत्तरपदे दीर्घोऽन्तादेशो भवति 'नाम्नि' संज्ञायां विषये । कोटरावणम्, मिश्रकावरणम्, सिध्रकावरणम्, पुरगावणम्, सारिकावणम्, 'पूर्वपदस्थान्नाम्न्यगः ' [ २. ३. ६५. ] इति रणत्वे सिद्धे कृतरणत्वस्य वनशब्दस्य निर्देशो नियमार्थ:, तेन पूर्वपदस्थादिति 5 सूत्रेण वनशब्दस्य रणत्वमाकारसंनियोगे एव भवति, ततश्च कुबेरवनम्, शतधारवनम् इत्यादौ संज्ञायामपि गत्वं न भवति ।। ७६ ।।
न्या० स० – कोटर० । पूर्वपदस्थादिति अथ समासे कृते दीर्घे च नामत्वाद् वनशब्दस्य पूर्वपदस्थादित्येव गत्वं भविष्यति किमर्थं कृतरणत्वस्य वनशब्दस्य निर्देश इत्याशङ्का । पुरगावरणमिति पुरं गच्छतीति 'नाम्नो गम:' [ ५.१.१३१] इति ड: 110 सारिकावर मिति सारोऽस्त्येषां 'अतोऽनेक' [ ७.२.६] इति इकः कुबेरवनमिति । कुत्सितं कुष्ठित्वात् बेरं शरीरमऽस्य ।। ३२.७६ ।।
अञ्जनादीनां गिरौ । ३. २. ७७ ।।
अञ्जनादीनां गिरावुत्तरपदे दीर्घोऽन्तादेशो भवति, नाम्नि | अञ्जनागिरिः, भाञ्जनागिरिः, किंशुकागिरिः, किंशुलकागिरिः, साल्वागिरिः, 15 लोहितागिरिः, कुक्कुटागिरिः, खदूनागिरिः, नलागिरिः, पिङ्गलागिरिः । अञ्जनादीनामिति किम् ? कृष्णगिरिः, श्व ेतगिरिः । नाम्नीत्येव ? अञ्जनस्य गिरिः - श्रञ्जनगिरिः । अञ्जन, भाञ्जन, किंशुक, किंशुलक, साल्व, लोहित, कुक्कुट, खद्रन, ( खडून) नल, पिङ्गल इत्यञ्जनादिः । बहुवचनमाकृतिगणार्थम् ।। ७७ ।।
20
न्या० स० - श्रञ्जनादीनां । श्रञ्जनागिरिरिति प्रञ्जनवृक्षस्य उपचाराद गिरिरञ्जनागिरिः । भाञ्जनागिरिरिति भज्यतेऽनेन भञ्जनः तत्र कुशलः कुशलेऽगि भाञ्जनो राजा । साल्वागिरिरिति सत्यन्ते व्यवहारिभिरिति 'सलेरिद् वा' ५१० ( उणादि ) इति वे साल्वा जनपदः । खदूनागिरिरिति प्रश्नुते भावान् 'प्रशेडित्खः ' ८७ ( उणादि) खं नमेभिः ? खदूना वृक्षाः । नलागिरिरिति गल गन्धेऽच् । पिङ्गला - 25 गिरिरिति 'तोडोऽह्वावाम:' [ ५.१.७६ ] इति ड: ।। ३. २. ७७ ।
Loading... Page Navigation 1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658