SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ७६-७७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८५ कोटर मिश्रक सिधकपुरनसारिकस्य वणे । ३. २. ७६ ।। कोटरादीनां कृतरणत्वे वनशब्दे उत्तरपदे दीर्घोऽन्तादेशो भवति 'नाम्नि' संज्ञायां विषये । कोटरावणम्, मिश्रकावरणम्, सिध्रकावरणम्, पुरगावणम्, सारिकावणम्, 'पूर्वपदस्थान्नाम्न्यगः ' [ २. ३. ६५. ] इति रणत्वे सिद्धे कृतरणत्वस्य वनशब्दस्य निर्देशो नियमार्थ:, तेन पूर्वपदस्थादिति 5 सूत्रेण वनशब्दस्य रणत्वमाकारसंनियोगे एव भवति, ततश्च कुबेरवनम्, शतधारवनम् इत्यादौ संज्ञायामपि गत्वं न भवति ।। ७६ ।। न्या० स० – कोटर० । पूर्वपदस्थादिति अथ समासे कृते दीर्घे च नामत्वाद् वनशब्दस्य पूर्वपदस्थादित्येव गत्वं भविष्यति किमर्थं कृतरणत्वस्य वनशब्दस्य निर्देश इत्याशङ्का । पुरगावरणमिति पुरं गच्छतीति 'नाम्नो गम:' [ ५.१.१३१] इति ड: 110 सारिकावर मिति सारोऽस्त्येषां 'अतोऽनेक' [ ७.२.६] इति इकः कुबेरवनमिति । कुत्सितं कुष्ठित्वात् बेरं शरीरमऽस्य ।। ३२.७६ ।। अञ्जनादीनां गिरौ । ३. २. ७७ ।। अञ्जनादीनां गिरावुत्तरपदे दीर्घोऽन्तादेशो भवति, नाम्नि | अञ्जनागिरिः, भाञ्जनागिरिः, किंशुकागिरिः, किंशुलकागिरिः, साल्वागिरिः, 15 लोहितागिरिः, कुक्कुटागिरिः, खदूनागिरिः, नलागिरिः, पिङ्गलागिरिः । अञ्जनादीनामिति किम् ? कृष्णगिरिः, श्व ेतगिरिः । नाम्नीत्येव ? अञ्जनस्य गिरिः - श्रञ्जनगिरिः । अञ्जन, भाञ्जन, किंशुक, किंशुलक, साल्व, लोहित, कुक्कुट, खद्रन, ( खडून) नल, पिङ्गल इत्यञ्जनादिः । बहुवचनमाकृतिगणार्थम् ।। ७७ ।। 20 न्या० स० - श्रञ्जनादीनां । श्रञ्जनागिरिरिति प्रञ्जनवृक्षस्य उपचाराद गिरिरञ्जनागिरिः । भाञ्जनागिरिरिति भज्यतेऽनेन भञ्जनः तत्र कुशलः कुशलेऽगि भाञ्जनो राजा । साल्वागिरिरिति सत्यन्ते व्यवहारिभिरिति 'सलेरिद् वा' ५१० ( उणादि ) इति वे साल्वा जनपदः । खदूनागिरिरिति प्रश्नुते भावान् 'प्रशेडित्खः ' ८७ ( उणादि) खं नमेभिः ? खदूना वृक्षाः । नलागिरिरिति गल गन्धेऽच् । पिङ्गला - 25 गिरिरिति 'तोडोऽह्वावाम:' [ ५.१.७६ ] इति ड: ।। ३. २. ७७ ।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy