Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५६४ ]
बृह वृत्ति-लघुन्याससंवलिते
[पा० २. सू ४६-४८.]
इत्येतावादेशौ वा भवतः। दिवस्पृथिव्यौ, दिवःपृथिव्यौ, द्यावापृथिव्यौ । दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य रुत्वं न भवति ।। ४५ ।।
उषासोषसः ॥ ३. २. ४६ ॥
देवताद्वद्वे उत्तरपदे परे उषस्शब्दस्योषासा इत्ययमादेशो भवति । 5 उषश्च सूर्यश्च उषासासूर्यम्, उषासानक्तम्, उषासानक्त । केचित्तु सूर्यशब्दस्यापीच्छन्ति-सूर्यश्च सोमश्च उषासासोमौ ।। ४६ ।।
न्या० स०-उषासोषसः। उषः शब्दः प्रभातवाचको नपुसकः । संध्यावाचकस्तु स्त्रीक्लीबः ।। ३. २. ४६ ।।
10
मातरपितरं वा ॥ ३. २. ४७ ॥
मातृपितृशब्दयोः पूर्वोत्तरपदयोर्द्वन्द्व मातरपितरेति ऋकारस्य अर इति निपात्यते वा। माता च पिता च मातरपितरौ, मातरपितराभ्याम्, मातरपितरयोः, पक्षे-मातापितरौ, मातापितृभ्याम्, मातापित्रोः, एकशेषे तु पितरौ। शब्दरूपापेक्षो नपुंसकैकवचननिर्देश उत्तरपदस्य अरभावाभिव्यक्त्यर्थः । उत्तरपदस्यारं नेच्छन्त्यन्ये ।। ४७ ।।
. 15 न्या० स०--मातर०। अरभावाभिव्य इति अन्यथा मातरपितराविति कृते 'अङौं च' [ १. ४. ३६. ] इत्यरादेशोऽपि संभाव्येत ॥ ३. २. ४७ ।।
वर्चस्कादिष्ववस्करादयः॥ ३. २. ४८ ॥
कुत्सितं वर्को वर्चस्कम् तदादिष्वर्थेष्ववस्करादयः शब्दाः कृतशषसाद्युत्तरपदाः साधवो भवन्ति । वर्चस्केऽवस्करः, अवकीर्यतेऽवस्करः-20 अन्नमलम्, तत्संबन्धात्तद्देशोप्यवस्करः, अवकरोऽन्यः, अपस्करो रथाङ्गे, अपकरोऽन्यः । कुत्सिता तुम्बुरुः कुस्तुम्बुरुरौषधिजातो, तत्फलान्यपि कुस्तुम्बुरूणि, अन्यत्र कुस्तुम्बुरुस्तिन्बुकवृक्षः । अवरस्परा, अपरस्परा वा क्रियासातत्ये,-अवरस्पराः सार्था गच्छन्ति-सततं गच्छन्तीत्यर्थः, अन्यत्रावरपराः
Loading... Page Navigation 1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658