Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 610
________________ ५६८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ५०.] सम्मतं अपि त्वभिधानकाराणामेव । शब्दतः प्रत्यासन्ना इति न त्वर्थत इत्यर्थः । ननु कुटपात्रशब्दावन्यलिङ्गावपि स्तस्तत् कथमाविष्टलिङ्गत्वम् ? सत्यं, कुटशब्दो गेहे पात्रशब्दस्तु भाजने वर्तमानः स्त्रीलिङ्ग एव कैश्चिदुक्तस्तदभिप्रायाश्रयणेनेदमुच्यते । अनङिति किमिति । नन्वनूङिति निषेधोऽत्र सूत्रे किमुच्यते 'नाप्रियादौ' [ ३. २. ५३. ] इत्यादी प्रक्रमायाते प्रतिषेधाधिकारे एव तु युक्तः ? सत्यं, यद्यत्रैतं न कुर्यात् किंतु 5 निषेधाधिकारे ऊङिति सूत्रान्तरं विदध्यात् ततो यथा नाप्रियादीनां निषेधानां 'पुवत् कर्मधारये' [ ३. २. ५७. ] इति प्रतिप्रसव उक्तस्तथाऽस्यापि स बाधकः स्यात् स मा भूदित्येवमर्थम् । उत्तरेण पुवद्भाव इति । 'पुवत् कर्मधारये' [ ३. २. ५७. ] इत्यनेनेत्यर्थो न त्वनेन 'स्वाङ्गाद् ङीर्जातिश्च' [ ३. २. ५६. ] इति निषेधात् ।। ३. २. ४६ ।। 10 क्य मानिपित्तद्धिते ॥ ३. २. ५० ॥ क्यङि प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च प्रत्यये परे परतः स्त्रीलिङ्गशब्दोऽनूङ् पुंवद्भवति। क्यङ्--श्येनीवाचरति श्येतायते, मानिन्दर्शनीयां मन्यते दर्शनीयमानी अयमस्याः, दर्शनीयमानिनीयमस्याः, मानिन्ग्रहणमस्त्युत्तरपदार्थम् असमानाधिकरणार्थं च, दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति तु सामानाधिकरण्ये पूर्वेणैव भवति, पित्तद्धित थ्यप्-प्रजायै15 हितम् अजथ्यं यूथम्, पित्तिथट् बह्वीनां पूरणी बहुतिथी, पचरट्-भूतपूर्वा . पटवी पटुचरी, पित्तस्-बह्वीभ्यो बहुतः, त्रप्-बह्वीषु बहुत्र। प्रशस्बह्वीभ्यो देहि-बहुशो देहि, अल्पाभ्यो देहि अल्पशो देहि, पाशप-निन्द्या दर्शनीया दर्शनीयपाशा, तमप्-इयमासामतिशयेन पक्वा पक्वतमा, तरपइयमनयोरतिशयेन पक्वा, पक्वतरा, रूपप् प्रशस्ता दर्शनीया दर्शनीयरूपा,20 कल्पप्-ईषदसमाप्ता दर्शनीया-दर्शनीयकल्पा, देश्यप्-एवं दर्शनोयदेश्या, कप्ह्रस्वा दर्शनीया दर्शनीयका, कुत्सिता दरद्-दारदिका, कथं पटिवका ? मृद्विका ? 'यादीदूतः के' [२. ४. १०३. ] इत्यत्र डीग्रहणं पुंवद्भावबाधनार्थमित्युक्तम्, तेनात्र ह्रस्वो भवति । पिद्ग्रहणं किम् ? पट्वीरूप्यम्, पट्वीमयम्, तन्वीं तन्वी खनति तन्वीशः खनति, 'संख्यैकार्था-25 द्वीप्सायां शस्' [७. २. १५७.] इति शस् । तद्धित इति किम् ? पट्वीषु, बह्वीषु, कुमारीवाचरति क्विप्-कुमारयति, कुमारीयतेः क्विप् कुमारी बाह्मणः । पञ्चभिर्गाभिः गाायणीभिर्वा क्रीत:-पञ्चगर्गः, दशगर्गः,

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658