________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [४५ १४. शर्कयां न्भौ जौ गौ वसन्ततिलका ।
नौ भनौ ल्गो प्रहरणकलिकाः । १५, अतिशर्कयां नौ नौ सो मणिगुणकरः ।
नौ म्यौ यो मालिनी नागैः । त भौ जौ रो मृदङ्गः।
मौ मौ मः कामक्रीडा । १६. अष्टौ न ज भ न गा वाणिनी। १७. अत्यष्टौ य म्न स्भ ल्गा शिखरिणी रसैः ।
न्सौ नौ म्हौ गो हरिणी रस: वेदैः । ज्स स य ल्गाः पृथ्वी नागैः।।
मो नौ तौ गौ मन्दाक्रान्ता वे : रसैः । १८. धृतो
तौ न्यौ यो कुसुमितललना शराङ्गैः। १९. अतिधृत्यां मोन्सौ रौ गो मेघविस्फूर्जिता रसैः रसैः ।
___म्सौ सौ तौ गः शार्दूलविक्रीडितं सूर्यैः । २०. अथ कृतौ म र भ न य म ल गाः सुवदना द्विरश्वैः। २१. प्रकृतौ जातिः नौ नौ यौ यः स्रग्धरा द्विकिः । २२. अथाकृतौ भ्र र र न गा भद्रकं दिग्भिः । २३. अथ विकृती न ज न ज ज भलगा रुद्रैः । २४. अथ संकृतौ भ न म्भ भ्न याः अश्वललितम् । २५. अभिकृतौ भ म स्ना नौ नौ गः क्रौञ्चपदा द्विशरैर्वसुमुनिभिश्च ।
१८ नाग: B । २ प्रेक्षती A B | भी B
For Private And Personal Use Only