Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपकदुर्ग पदव्याक्यालङ्कृतम् । प्रातस्तूर्यरवे जाते, यावत् पर्यङ्कमुज्झति । तावत् त्वराकुलाऽगत्य, प्रोचे तं काऽपि चेटिका ॥ २०८ ॥ दिष्टया त्वं वर्धसे पुत्र !, जन्मना देव ! ते प्रिया । गूढगर्भात सुतं निशीथे पद्मलोचना ॥ २०९ ॥ उचितज्ञस्ततथेय्यै, दत्वाऽसौ पारितोषिकम् । " For Private And Personal Use Only [ १७३ कृत्वा प्रभातकृत्यानि सभामृद्धघा व्यभासयत् ॥ ११० ॥ निजं सयुक्तिकं सैष संयमस्य मनोरथम् । सेत्स्यन्तं हृदये ध्यायन्, सुतजन्मोत्सवं व्यधात् ॥ २११ ॥ प्रमोदपुरः पौरेषु प्रससार प्रथीयसा । रंहसा प्रेरितः शीघ्रं, चलध्वजपटाञ्चलैः ॥ २१२ ॥ आलोच्य मन्त्रिभिर्भूपस्तत्रानाय्य तमर्भकम् । नेत्रानन्दकरं राज्ये, सुमुहूर्ते न्यवीविशत् ॥ २१३ ॥ तं सिंहासन पूर्वाद्रिस्थितं बालार्कवन्नृपः । वीक्ष्य बालार्क इत्याख्यां चक्रे विश्वाभिनन्दितम् ॥ २१४ ॥ विरेजे शिरसि छत्रं, परितश्चारुचामरे । बालार्क बहुमानेन, सामन्ताश्च सिषेविरे || २१५ ।। कृतकोशव्ययः पुण्यक्षेत्रेषु विदधे द्रुतम् । अथाखिला मिलानाथः, सामग्री संयमोचिताम् ॥ २१६ ॥ चत्वारो मन्त्रिणस्तेऽपि, भारमारोप्य सूनुषु । वैराग्यं वीक्ष्य भूपस्याभूवन् संयमसादराः ॥ २१७ ॥ जातदीक्षाभिषेकादिमहोत्सवभरो नृपः । याप्ययानाधिरूढोऽथ प्रचचाल प्रियान्वितः || २१८ ॥ तदाssतोद्यरखं श्रुत्वा वीक्ष्य चास्याभिषेणनम् । मोहस्य सेनया स्तमनङ्गेन पलायितम् ।। २१९ ॥

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199