Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४ ]
श्रीश्रीधर वरितमहाकाव्यम् ।
पुरान्तराऽसौ पौराणां, पुण्यभावं विवर्धयन् । गत्वा वनं केवलिनं, ववन्दे युक्तिपूर्वकम् ॥ २२० ॥ इतश्च धरणेन्द्रोऽपि, तज्ज्ञात्वा विजयान्वितम् । प्रमोदपूरितश्चक्रे तच्चारित्रमहोत्सवम् ॥ २२१ ॥ व्यजिज्ञपच्च हे पूज्याः !, ममात्मा सैष सत्वरः । भवद्विग्नो भवत्पाणिनेहते संयमश्रियम् ॥ २२२ ॥ वीरत्वे गीयमानेऽस्य, नारीभिर्निपुणं ददे । देवी मन्त्रियुता याऽस्मै, सुगुरुः संयमश्रियम् ॥ २२३ ॥ संयमीति ते सर्वजनैः सार्वजनीनवाक् ।
तेनेऽस्मिन् सुगुरुः शिक्षां, द्विविधां विबुधाञ्चितः ॥ २२४ ॥ भव्यक्षेत्रेषु सद्धर्मबीजं मोक्षफलप्रदम् ।
इत्यारोप्य ततोऽन्यत्र, विजहे केवली मुनिः ॥ २२५ ॥ राजर्षिमुख्यास्तद्भक्तिदक्षास्तेऽपि तमन्वगुः । सर्वे गुणा इवौचित्यं सूत्रं वा वार्त्तिकादयः ॥ २२६ ॥ बाह्यान्तरङ्गभेदेन, निर्ममे निर्मलं तपः । राजर्षि- मन्त्रि- मुनयः, साध्वी चापि सुलोचना ॥ २२७ ॥ विरराज स राजर्षिर्गृह्णन् गुरुमुखाम्बुजात् । श्रुतं मरन्दवन्नित्यमिन्दिन्दिरसहोदरः || २२८ || गुरुप्रतिष्ठाऽधिगतप्रशंसः, सद्वादशाङ्गी जलकेलिहंसः । क्षमां वधूं भूषयति स्म हारैर्यथा विहारैः सह साधुवारैः | इतश्च मङ्गलपुरे, बालो बालार्क भूपतिः । राजा राजावलीवन्द्यो, ववृधे बालचन्द्रवत् ॥ २३० ॥ तं वीक्षाञ्चक्रिरे भूपाः, शोणांड्रिकरपल्लवम् । अशोकद्रुमसंकाशं, कौतुकेन पुनः पुनः ॥ २३१ ॥
For Private And Personal Use Only
[ नवमा मा

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199