Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्वोपक्ष दुर्गपदव्याख्यालङ्कतम् । [१६१
नीते जाग्रत एवास्य, निशायाः प्रहरेऽम्बरे । पतिष्यामि पतिष्यामीत्यकस्मादुत्थितं वचः ।। ८० ॥ हसचिव नृपः पोचे, साहस्येकशिरोमणिः । पतित्वा पूरय स्वेच्छां, वाक्छ्रत्वं तु दूरय ॥ ८१ ॥ जगर्ज गगनं कर्णकटुभिर्जितैस्ततः । नेत्रे निमीलयन्नस्य, तेजःपिण्डः पपात च ॥ ८२ ।। सौधं न पतितं किश्चित , त्वन्यदेवेति कौतुकी। आलोकते स्म भूपालः, पुरः किमिति चिन्तया ॥ ८३ ॥ कान्तिविद्युल्लताम्रान्तिकारिणी तारहारिणीम् । चन्द्रास्यां शुभ्रशङ्गारां, चलत्कङ्कणकुण्डलाम् ।।.८४ ।। शुकहस्तां श्रितस्कन्धमरालद्वयशालिनीम् । काश्चित् काश्चनगौरी स वशां वीक्ष्य विसिष्मिये ।। ८५॥
॥ युग्मम् ॥ स्फुरन्नू पुरझङ्कारा, कृतनृत्तक्षणात् क्षणम् । गण्डूषं व्यसृजद् बाला, भुवि भृङ्गारवारिणा ।। ८६ ।। अंसतो हंसयुग्मं तदुत्तीर्य जलसीकरान् । चुणित्वा मौक्तिकीभूतानाजगाम निजस्थितिम् ।। ८७ ॥ दु० व्या०-अंसः-स्कन्धः ॥ ८७ ॥ किमिदं शुक-हंसादि, केयं किं काऽपि देवता ! । भूस्पृक्त्वान्मानवीं मन्ये, खेचरी वा पराऽस्तु वा ।। ८८ ।। इति ध्यायनसौ यावत् , काऽसि त्वमिति पृच्छति । तावद् गन्तुमनाः साऽभून्नृपो धर्तुमनाश्च ताम् ।। ८९ ।। यावदुत्तिष्ठति मापः, पर्यङ्काद् वर्यधैर्यभाक् । . तावत् पश्यत एवास्य, सा जगाम विहायसा ॥ ९० ॥ २१
For Private And Personal Use Only

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199