Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स ] स्योपक्षदुर्गपदव्याख्यालकृतम् ।
[१९ चिन्त्यते न पुं-क्लीव स्त्रीरूपं संयमश्रियाः। एका चानेकरूपा च, सेयं श्लिष्यति चेतनम् ।। १६३॥ पुरोधा ब्रह्मविज्ञानाद् , ब्राह्मणस्तद्विवाहयुक् । चतुर्याममहाशैलधरः मुगुरुरेव च ॥ १६४ ॥ सेयं दिवि स्थिता कन्या, पुरोहितः पुरोहितः । घर त्वं च धराधीश !, भज त्वं यदि वाञ्छसि ।। १६५ ।। दु० व्या०-पुरः-अप्रै ।। १६५ ॥ धृत्वाऽप्यलक्ष्यरूपाया:, सारूप्यं संयमश्रियः। भाग्यदेवतयाऽवारि, भवान् विषयविभ्रमात् ॥ १६६ ॥ इत्युक्ते गुरुभिर्भाग्यदेवी तद्रूपडम्बरम् । हित्वाऽविशन्नृपस्याङ्गं, साश्चर्य वाधिवनदी ॥१६७ ।। मुदा भूपो मुनि प्राह, प्रबुद्धहृदयस्तदा। प्रभो ! त्वया स्यान्मज्जन्नुभृतोऽस्मि भवार्णवात् ॥ १६८ ॥ अनङ्गपन्नगविष, विनिरस्य भवगिरः। सुधां विधुरयन्त्येता मधुराणां धुरं श्रिताः ।। १६९ ॥ अक्षः केलिकता कामकितवेन समं कथम् ? । नारी नितम्बफलके, हा ! मया जन्म हारितम् ॥ १७० ॥ दु० व्या०-पाशकः, इन्द्रियैर्वा ॥ १७० ।। कान्ताङ्गदेशं रोमालिकाननं नाभिकन्दरम् । बजता विषयस्तेनैः, हा ! मया जन्म हारितम् ।। १७१ ॥ नाथ ! स्वर्गमपीच्छामि, यतस्तत्रापि नाकिनः। .. विषयान्धाः सदेवेन्द्र हरि-ब्रह्म-पिनाकिनः ॥ १७२ ॥ दु० व्या०-नाकिनः-देवाः ॥ १७२ ॥
૨૨
For Private And Personal Use Only

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199