Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ ] श्रीश्रीधरचरितमहाकाव्यम् । [ नवमः चेन्म विवोढुं वाञ्छा तत्, कार्यस्तादृक् पुरोहितः । सत्येतस्मिन् वृणोमि त्वामधुनाऽपि न संशयः ।। १११ ॥ वृत्तं मदंसहंसादेर्ममापि च स वक्ष्यति । तस्मिन्नवसरे त्वं मामाविर्भूतां विलोकयेः ॥ ११२ ॥ इत्युक्त्वाऽस्यां गतायां स तच्चरित्रं स्मरन्मुहुः । कोमलेsपि हि पल्यङ्के, कथञ्चित् प्राप संलयम् ॥ ११३ ॥ I दु० व्या० - संलयं - निद्राम् ॥ ११३ ॥ 1 प्रातरास्थानमास्थाय विज्ञपञ्चशतीं नृपः । अपृच्छत् क्वापि कस्यापीदृक् पुरोधाः श्रुतो न वा ॥ ११४ ॥ नैवेत्युक्ते तया भूपो, मन्त्रिदूतवरान् नरान् । लिङ्गिनोऽपि हि बौद्धादीन् पप्रच्छेकैकशोऽनिशम् ॥ ११५ ॥ 1 भूपे पृच्छति देवाधिदेवत्वं केशवे शिवे । इन्द्रे ब्रह्मणि विप्राद्याः, प्राहुर्बुद्धे च सौगताः ॥ ११६ ॥ ऊचे सिद्धिपुरीत्वेन, वैकुण्ठः कुण्ठबुद्धिभिः । कैश्चिदन्यैश्च कैलासः परैर्वाणारसी पुरी ।। ११७ ॥ देवाधिदेवपुत्रीत्वे, जयन्ती भारतीमुखाः । ऊचिरे त्रिकयोगस्तु, क्वापि साङ्गत्यमाप न ॥ ११८ ॥ पुरोधसतुः शैलधरत्वं धीरचेतसा । केनापि क्वापि वाङ्मात्रेणापि नो घटितं पुनः ॥ ११९ ॥ एवं प्रश्नपरस्यास्य, विस्मृता परकर्मणः । अकान्ता नर्मणस्त्रिंशद्वासरा व्यतिचक्रमुः ॥ १२० ॥ एकत्रिंशेऽह्नि स प्रातर्यावदास्थानमास्थितः । शुश्राव तावता दिव्यदुन्दुभिध्वनिमद्भुतम् ॥ १२१ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199