Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [१६५
भ्रत्क्षेपं तन्वति क्षमापे, तत्स्वरूपबुभुत्सया । मन्त्री विज्ञाय वृत्तान्तं, प्राञ्जलिस्तं व्यजिज्ञपत् ॥ १२२ ॥ वने मुनेर्जयन्तस्योत्पेदे केवलमुज्ज्वलम् । सेवाहेबाकिनो देवा देवाऽमुं कुर्वते महम् ॥ १२३ ।। दु० व्या-हे देव ! ॥ १२३॥ तच्छत्वा भूपतिर्दध्यावथ सिद्धा मनोरथाः । लोकालोके न तद् वस्तु, यन्न पश्यति केवली ॥ १२४ ॥ तदैवानन्दपूरेण, पूरितः पृथिवीपतिः। महर्द्धिभिर्वनं प्राप, नन्तुं केवलिनं मुनिम् ॥ १२५ ॥ खड्गचामरकोटीरच्छत्रवाह्यानि कौशलात् । विहाय राजचिह्नानि, विरेजे तत्र सोऽधिकम् ॥ १२६ ॥ सचित्तवस्तु नस्त्यागादचित्तात् त्यागतस्तथा। उत्तरासङ्गतः साधुदर्शनेऽञ्जलियोजनात् ।। १२७ ॥ मनः स्थिरीकृते श्चासौ, पश्चाप्यमिगमानिमान् । प्रपञ्चयन्मुनिप्रष्ठदृक्पथेऽजनि दृष्टहत् ।। १२८ ॥ युग्मम् ।। दु० व्या०-प्रष्टः-मुख्यः ॥ १२८ ॥ संशयध्वान्तविध्वंसिकैवल्यधुतिभासुरम् । तं स्वर्णपो सोऽद्राक्षीद् , यथा पूर्वाचले रविम् ॥ १२९ ॥ रविमरुमिव स्थैर्यधैर्यादिगुणमन्दिरम् । । अमरैः सेवितं भूपः, प्रदक्षिणयति स्म तम् ॥ १३० ॥ भक्त्या तच्चरणी नत्वा, संप्राप्य च तदाशिषम् । मुदितो मेदिनीभर्ती, निःपसाद मुनेः पुरः ॥ १३१ ॥
For Private And Personal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199