Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् ।
पाट्पटमतिः प्रोचे, ते मन्त्री मतिसागरः । साध्येऽस्मिन् सुखसाध्येऽपि, किमेवं बाध्यते मनः ।। ५८ ॥ ९० व्या०-पाटूपट:-अतिपटुः ॥ ५८ ॥ यं वा तं वा निजं भृत्यं, नित्यं स्थापय वेश्मनि । तस्योपरि पतत्वेतन्नेतुश्चेतः सुखायताम् ॥ ५९ ॥ दु० व्या-पततु । सुखायताम्-सुखमनुभवतु ॥ ५९ ॥ बहस्पत्याख्यया मन्त्री, द्वितीयोऽप्यद्वितीयधीः । युक्तमुक्तमिति प्रोचे, तावथोवाच भूपतिः ॥६० ॥ परप्राणापहारेण, यविजप्राणरक्षणम् । जीवितव्यार्थिनः पुंसस्तन्नूनं विषमक्षणम् ॥ ६१ ॥ तृतीयो बुद्धिचन्द्रोऽवक, सचिवः शुचिवाक् ततः ।
अरा इव नरा नाभौ, नाथ ! सज्जे घनास्त्वयि ॥ ६२ ॥ . तुर्योऽपि चारुचातुर्यो, धीरचन्द्रोऽवदन्नृपम् ।
ऐद्रं पदं जयत्येतत् , प्राज्यं राज्यं प्रभो ! तव ॥ ६३ ।। त्वया विना विनाथेयं, मेदिनी न दिनस्थितिः। किं हतेन प्रभो ! दैवहतकेन च केनचित् ॥ ६४ ॥ त्यज मा तनि राज्यमित्युचानेऽत्र भूपतिः । उवाच बद्धरोमाञ्चकञ्चुको धैर्यचञ्चुरुक् ।। ६५ ।। दु० व्या०-मा त्यज । चञ्चुः-मनोज्ञः ॥ ६५ ॥ यथा मयि प्रियाः प्राणास्तथा सर्वेषु जन्तुषु । यथा मृत्योर्भयं कीटे, तथा कैटभवैरिणि ।। ६६ ॥ संपद्यन्ते च धर्मेण, प्राज्यराज्यादिसंपदः । तमाशे जन्तुहिंसादेस्ताम्यो दत्तो जलाञ्जलिः ॥ ६७ ।।
For Private And Personal Use Only

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199